Enter your Email Address to subscribe to our newsletters
छतरपुरम्, 08 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य छतरपुरजनपदे स्थिते बागेश्वरधाम्यां पञ्चदिनान्तरे द्वितीयः बृहत् दुर्घटना अभवत्। मंगलवासरे प्रातःकाले अत्र धर्मशालायाः भित्तिः पतिता। अस्यां दुर्घतनायाम् एकस्याः महिलाभक्तायाः मृत्युः अभवत्, ११ जनाः घातिताः सन्ति । दुर्घटनायाः अनन्तरं तत्क्षणमेव आहतानाम् चिकित्सालयं प्रेषिता, यत्र तेषां चिकित्सा प्रचलति। क्षेत्रे प्रचण्डवृष्टेः अनन्तरम् एषा घटना अभवत् ।
मंगलवासरे प्रातःकाले बागेश्वरधामस्य दुर्घटनाविषये सूचना प्राप्तमात्रेण स्थानीयारक्षकप्रशासनदलः तत्स्थानं प्राप्तवान्। सर्वेषां आहतानाम् एम्बुलेन्सेन जिलाचिकित्सालये आनीता, यत्र तेषां चिकित्सा प्रचलति। आहतानाम् परिवारः अवदन् यत् ते धर्मशालायां सुप्ताः आसन्, सहसा भित्तिः पतित्वा तेषां उपरि पतिता। भित्तिपतनस्य कारणानां अन्वेषणं क्रियते इति अधिकारिणः अवदन्। क्षतिग्रस्तस्य स्थितिः अस्मिन् क्षणे स्थिरः अस्ति । तेषां कृते प्रत्येकं सम्भवं चिकित्सां क्रियते। सः अवदत् यत् मृतस्य परिवाराय सर्वकारेण क्षतिपूर्तिः दीयते। छतरपुरस्य सीएमएचओ आरपी गुप्ता इत्यनेन उक्तं यत् एकं मृतशरीरं ११ घातिताः जनाः च चिकित्सायाः कृते चिकित्सालयं आनीताः सन्ति।
ज्ञातव्यं यत् पूर्वं जुलै-मासस्य ३ दिनाङ्के बागेश्वरधाम-परिसरस्य एकः तंबूः पतितः आसीत् । एकः भक्तः लोहकोणेन तस्य शिरसि आघातेन मृतः, तदा ८ जनाः घातिताः अभवन् ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA