Enter your Email Address to subscribe to our newsletters
न्यूयॉर्कम्, 8 जुलाईमासः (हि.स.)। फीफा-क्लब-वर्ल्ड-कप्-सेमीफाइनल्-स्पर्धां प्रति सोमवारस्य पूर्वसन्ध्यायां न्यू जर्सी-नगरे आयोज्यमानस्य पत्रकारसम्मेलने फ्लुमिनेंस-क्लबस्य प्रबन्धकः रेनाटो गौचो इत्यनेन वक्तव्यं प्रदत्तम्—अस्माकं लक्ष्यं केवलं स्पर्धासु भागग्रहणं न, अपितु अमेरिकादेशे इतिहासनिर्माणं कर्तुम् आगतम्।
चेल्सी-क्लुबेन सह मङ्गलवासरे भविष्यति सेमीफाइनल्-स्पर्धां दृष्ट्वा रेनाटो उक्तवान् यत्यद्यपि यूरोपीय-क्लबानां तुलनायाम् वयं आर्थिकदृष्ट्या दुर्बलाः स्मः, तथापि आत्मविश्वासः, अनुशासनम्, समर्पणभावः च अस्मान् अत्र पर्यन्तं नीतवन्तः।
सः अवदत्फ्लुमिनेंस-क्लुबं प्रायः ‘कुब्जबालकः’ इत्येव कथ्यते, तथापि वयं दर्शितवन्तः यत् वयं न केवलं अन्तिमसोपानं प्राप्तुं समर्थाः, अपि तु सम्पूर्णं क्लब्-वर्ल्ड्-कप् अपि विजयेतुं शक्नुमः।
रेनाटो प्रकाशितवान् चेल्सी, रियल्-माड्रिड्, पेरिस्-सेंट्-जर्मेन् इत्यादिभ्यः क्लब्भ्यः फ्लुमिनेंस-क्लुबस्य वित्तीय-क्षमता दशांशतः अपि न्यूनास्ति।
महान्-क्लुबानां समीपे विश्वसर्वोत्तमान् क्रीडकान् अनुबन्धनं कर्तुं सम्पूर्णं सामर्थ्यम् अस्ति। किन्तु वयं अत्र पर्यन्तं परिश्रमेण, विनयेन, आत्मविश्वासेन च आगतवन्तः।
स्पर्धायाः प्रगति विवरणं यत्
फ्लुमिनेंस-क्लुबेन ग्रुप्-एफ् मध्ये द्वितीयं स्थानं प्राप्तम्। ततः अनन्तरं नॉकआउट्-चरणे इंटर्-मिलान् च अल्-हिलाल् च विजित्य, अन्तिमचतुष्टये स्थानं प्राप्तम्।
द्वितीयतः चेल्सी-क्लुबेन ग्रुप्-डी मध्ये द्वितीयस्थानं प्राप्तम्, ततः बेनफिका तथा पाल्मेइरस् इत्युभौ पराजित्य अग्रे अगच्छत्।
रेनाटो चेल्सी-क्लुबस्य आक्रमणशक्तिम् अपि सराहयन् अवदत् यत्तेषां समीपे द्वौ शीघ्रगामिनौ विंगर्स स्तः, ये एक-प्रतिएकं स्पर्धायां अतीव प्रभाववन्तौ स्तः। जोआओ पेड्रो नामकः स्ट्राइकरः अपि उत्तमः अस्ति। मध्येभागे च धैर्येण चिन्तनशीलाः क्रीडकाः सन्ति।
रेनाटो स्वदलेन आक्रामकशैलीं निरन्तरं स्थापयिष्यते इत्यपि स्पष्टीकृतवान् यद्वयं सदा प्रतिद्वन्द्वी-क्लुबस्य शक्तिं सीमितुं प्रयत्नं कुर्मः। परन्तु यदा कन्दुकः अस्माकं समीपे भवति, तदा वयं पूर्णेन आत्मविश्वासेन आक्रमणात्मकं क्रीडाम् आचरामः। एषः एव अस्माकं विजयानां सूत्रम्।
यद्यपि सः प्रारम्भिक-प्लेइंग्-इलेवन् वा योजनास्वरूपं न उद्घाटितवान्, तथापि अवदत्स्पर्धायाम् यदा-यदा योजनायाः रूपपरिवर्तनं कृतम्, तदा-तदा उत्तमानि फलानि प्राप्तानि। रणनीतिकलवचिलता एव अस्माकं यशस्य मुख्यं कारणं जातम्।
एषः सेमीफाइनल्-साम्यः न्यू-जर्सी स्थिते मेटलाइफ्-स्टेडियम् इत्यत्र भविष्यति, यत्र विजेता पेरिस्-सेंट्-जर्मेन् अथवा रियल्-माड्रिड् इत्येताभ्यां सह अन्तिमसाम्ये प्रतिस्पर्धिष्यति।
रेनाटो अन्ते अवदत्किं वयं इतिहासं रचयामास? आम्। किं वयं तेन प्रसन्नाः? नूनम्। परं अस्माकं लक्ष्यं तस्मात् अपि अधिकम् अस्ति – वयं फाइनल्-स्पर्धायाम् प्रवेशं कर्तुं इच्छामः।
---------------
हिन्दुस्थान समाचार