Enter your Email Address to subscribe to our newsletters
ऑकलैंडम्, 8 जुलाईमासः (हि.स.)।न्यूज़ीलैंड-क्रिकेट-मण्डलेन सोमवासरे जिम्बाब्वे-देशस्य यात्रायै निर्धारितस्य द्वैटेस्ट-मालिकायाः कृते स्वदलेन घोषणां कृतवती। एषा टेस्ट्-मालिका ३० जुलै दिनाङ्के बुलावायो-नगरे आरभिष्यते।
त्वरितगोलन्दकः मैट् फिशरः प्रथमवारं टेस्टदले स्थानं प्राप्तवान्। तेन सह त्वरितगोलन्दकव्यूहे नाथन् स्मिथः, विल् ओ’रूर्कः, जैकब डफी च सम्मिलिताः सन्ति। परं बेन् सीयर्स पार्श्ववेदनायाः कारणेन अस्य मालिकायाः बहिर्भूतः। तस्य स्वास्थ्यलाभाय द्वे चतुर्वा सप्ताहाः आवश्यकाः स्युः।
नायकः केन विलियम्सनः, काइल् जैमीसनः, माइकल् ब्रेसवेलः च अस्य मालिकायाः कृते उपलब्धाः न स्युः। क्रिकेट्-मण्डलस्य अनुसारं जैमीसनः स्वस्य प्रथमसन्तानस्य जन्मस्य प्रतीक्षां करोति, विलियम्सनः तु स्वक्रीडासूचिं सन्तुलयितुं एतां मालिकां परित्यक्तवान्। ब्रेसवेलः तु “द हण्ड्रेड्” नामकप्रतियोगितायां व्यस्तः अस्ति, यः तस्य केन्द्रीयसंविदायाः भागः पूर्वमेव आसीत्।
एजाज् पटेलः पुनः दले प्रतिस्थापितः, यः भारतस्य विरुद्धे ऐतिहासिकं टेस्ट्सामान्यं विजयं प्राप्तवतः। हेनरी निकोल्सः अपि २०२३ तमे वर्षे अनन्तरं प्रथमवारं दले सम्मिलितः। गौरवाकर्षकम् यत् एते द्वौ टेस्ट्सामान्यौ विश्वटेस्ट्-चैम्पियनशिप्-चक्रस्य भागः न स्तः। न्यूज़ीलैंडस्य टेस्ट्-दलम् —
टॉम लॅथमः (कप्तानः), टॉम ब्लण्डेलः, डेवोन कॉन्वे, जैकब डफी, मैट् फिशरः, मैट् हेनरी, डेरिल् मिचेलः, हेनरी निकोल्सः, विल् ओ’रूर्कः, एजाज् पटेलः, ग्लेन् फिलिप्सः, रचिन रविन्द्रः, मिच् सेंट्नरः, नाथन् स्मिथः, विल् यङ्गः।
---------------
हिन्दुस्थान समाचार