Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 08 जुलाईमासः (हि.स.)। खरिफऋतौ बोनार्थं १६४४ मेट्रिकटनं फॉस्फेटिक उर्वरकम् आगतम् अस्ति । अधुना कृषकाणां कृते तेषां आग्रहानुसारं उपलब्धं भविष्यति। इयं सूचना प्रयागराजजनपदकृषि अधिकारिणा के. सिंहेन मंगलवासरे दत्ता। सः अवदत् यत् कृषकाणां कृते फॉस्फेटिक उर्वरकं उपलब्धं कर्तुं समितिभ्यः उर्वरकं प्रेषितम् अस्ति। सः अवदत् यत् निजीक्षेत्रेण प्राप्तानां उर्वरकस्य 40 प्रतिशतं भागं सहकारीक्षेत्रे उपलभ्यते, संसाधनसहकारीसमित्याः माध्यमेन वितरणं च क्रियते।
निजीक्षेत्रस्य आईपीएल-कम्पनीद्वारा आपूर्तिकृतस्य २५९४ मेट्रिकटनस्य रैकतः अस्मिन् जन्पदे प्राप्तस्य १६४४ मेट्रिकटनस्य फॉस्फेटिक उर्वरकस्य मध्ये १०३५ मेट्रिकटनं सहकारीक्षेत्रे, ६०९ मेट्रिकटनं च निजीक्षेत्राय आपूर्तिः क्रियते सम्बन्धितकृषकाणां अङ्गुष्ठस्य छापं प्राप्य कृषकाणां कृते तेषां भूमिधारणानां आधारेण पीओएसद्वारा निरन्तरं वितरणकार्यं क्रियते। सम्प्रति अस्मिन् मण्डले ५२००० मेट्रिकटन यूरिया, ६५८१ मेट्रिकटन डीएपी, १४३६३ मेट्रिकटन एनपीके, ६३७२ मेट्रिकटन एसएसपी उर्वरकं च उपलभ्यते । मण्डले संचालितानाम् कुल २११ संसाधनसहकारीसंस्थानां मध्ये १९५ समाजाः सक्रियरूपेण सन्ति, येषु ८० संसाधनसहकारीसंस्थासु प्राप्तेभ्यः रैकेभ्यः उर्वरकस्य आपूर्तिः क्रियते अवशिष्टेषु समाजेषु फॉस्फेटिक-उर्वरकं पूर्वमेव उपलभ्यते ।
जिला कृषि अधिकारी के.के.सिंह इत्यनेन सर्वेषां थोक-खुदरा उर्वरकविक्रेतृभ्यः निर्देशः दत्तः यत् यदि निर्धारितमूल्यात् अधिकमूल्येन विक्रयणस्य वा अन्योत्पादानाम् उर्वरकेन टैगिंगस्य विषये परिवादेन प्राप्ता भवति तर्हि उर्वरकनियंत्रणआदेशः १९८५ तथा आवश्यकवस्तूनि अधिनियम-१९५५ अन्तर्गत नियमानुसारं सम्बन्धितविक्रेतुः विरुद्धं कठोरकार्यवाही क्रियते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA