प्रधानमंत्री मोदी प्राप्नोत् ब्रासीलिया, विमानपत्तनके पथिकाश्रये च विशिष्टं स्वागतम्
ब्रासीलिया (ब्राजीलम्), 08 जुलाईमासः(हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदिः सोमवासरे सायङ्काले (स्थानीयसमयः अनुसारम्) ब्राज़ीलदेशस्य राजधानीं ब्रासीलियाम् प्राप्तवान्। तस्य स्वागतं ब्रासीलस्य रक्षामन्त्रिणा जोस् मुसियो मोंटेइरो फिल्हो इत्यनेन ब्
भारत के प्रधानमंत्री नरेन्द्र मोदी ब्राजील की राजधानी ब्रासीलिया पहुंच गए हैं। एयर पोर्ट पर उनका शानदार स्वागत किया गया। फोटो-प्रधानमंत्री मोदी के एक्स हैंडल से।


ब्रासीलिया (ब्राजीलम्), 08 जुलाईमासः(हि.स.)। भारतस्य प्रधानमन्त्री नरेन्द्रमोदिः सोमवासरे सायङ्काले (स्थानीयसमयः अनुसारम्) ब्राज़ीलदेशस्य राजधानीं ब्रासीलियाम् प्राप्तवान्। तस्य स्वागतं ब्रासीलस्य रक्षामन्त्रिणा जोस् मुसियो मोंटेइरो फिल्हो इत्यनेन ब्रासीलियायाः विमानपत्तने ससादरं कृतम्।

एतस्मिन् प्रसङ्गे प्रधानमन्त्रीमोदेः सम्मानाय सांस्कृतिककार्यक्रमः अपि आयोजितः। प्रधानमन्त्रिणः यात्रा चतुर्थे चरणे सः ब्रासील्यां चत्वारि दिनानि यावत् स्थित्वा, नवमजुलाई दिनाङ्के यात्रा-अन्त्यचरणाय नामीबियादेशं गमिष्यति। सः तत्र नामीबियायाः संसदं अपि सम्बोधयिष्यति।

प्रधानमन्त्री पञ्चदेशीययात्रायाः अन्तर्गतं गच्छति। सः प्रथमं घाना देशं गतवान्। अनन्तरं त्रिनिदाद् एण्ड् टोबैगो इत्यस्य कैरिबियन-देशस्य यात्रां कृतवान्। तृतीयचरणे सः अर्जेन्टीनादेशम् अगच्छत्। तदनन्तरं चतुर्थे चरणे ब्राजीलदेशे चत्वारः दिनान् यावत् स्थितवान्।

एवम् अस्य ब्राज़ीलस्य प्रवासे, रियो डी जेनेरियो नगरे आयोजिते १७तमं ब्रिक्स्-शिखर-सम्मेलनं सः भागं गृहीतवान्। ततः परं सः ब्रासीलियाम् आगतः।

प्रधानमन्त्रीमोदिना ब्रासीलदेशीय-स्वागतसमारम्भे पारम्परिकं “सांबा रेगे” नृत्यं कुर्वन्तः कलाकाराः प्रशंसिताः। ब्राज़ीलदेशस्य राष्ट्रपतिना लुइज़् इनासियो लूला दा सिल्वा इत्यनेन आमन्त्रितः सः एतां यात्रा समारब्धवान्।

विमानपत्तनात् सः होटेलं प्रति गत्वा, तत्र प्रवासीभारतीयानां स्वागतं कृतवान्। भारतीयसमुदायस्य सदस्याः, भारतस्य ध्वजैः सहिताः, होटेलद्वारस्य बहिः एकत्रीभूय प्रधानमन्त्रिणं स्वागताय समागताः। सः स्वागताय आगतान् बालान् अपि समालापयत्। सः होटेलमध्ये सांस्कृतिकं च आध्यात्मिकं च कार्यक्रमं अपि निरीक्षितवान्।

भारतस्य विदेशमन्त्रालयस्य प्रवक्त्रा रणधीर जायसवाल इत्यनेन एक्स् नाम्नि माध्यमे लिखितं भारत-ब्राजीलयोः दृढं सहकार्यं नूतनपदं प्रति नयन् प्रधानमन्त्री नरेन्द्रमोदिः ब्रासीलियायां राजकीययात्रायाः कृते प्राप्तवान्। ब्रासीलदेशस्य रक्षामन्त्री जोस् मुसियो मोंटेइरो फिल्हो इत्यनेन तस्य स्वागतं अत्यन्तं सस्नेहम् अभवत्। पारम्परिकं ब्राज़ील-सांबा रेगे-प्रदर्शनं स्वागताय संगीतमयता अजनयत्।

तदनुसारं, एषा यात्रायाम् प्रधानमन्त्री नरेन्द्रमोदिना ब्राज़ीलराष्ट्रपतिना सह व्यापारः, रक्षा, ऊर्जा, अन्तरिक्षः, प्रौद्योगिकी, कृषि, आरोग्यम्, जन-संवादः इत्यादिषु परस्परहितैः क्षेत्रेषु रणनीतिक-सहकारस्य विस्तारस्य विषये द्विपक्षीयं संवादं करिष्यति।

---------------

हिन्दुस्थान समाचार