संगठन विस्तारे अथ स्थापना दिवस कार्यक्रमेषु च जातं मंथनम्
- विश्व हिंदू परिषदः जिला योजनोपवेशनम् मीरजापुरम्, 9 जुलाईमासः (हि.स.)। विश्वहिन्दुपरिषदः जनपदीययोजनासभा बुधवासरे इम्लहानाथमन्दिरे, दक्षिणद्वारे स्थिते जनपदकार्यालये सम्पन्ना। सभायाः अध्यक्षता जनपदाध्यक्षेन माता सहायेन कृता, संचालनं जनपदमन्त्रिणा श
नगर के दक्षिण फाटक स्थित जिला कार्यालय पर बैठक करते विहिप पदाधिकारी एवं कार्यकर्ता।


- विश्व हिंदू परिषदः जिला योजनोपवेशनम्

मीरजापुरम्, 9 जुलाईमासः (हि.स.)। विश्वहिन्दुपरिषदः जनपदीययोजनासभा बुधवासरे इम्लहानाथमन्दिरे, दक्षिणद्वारे स्थिते जनपदकार्यालये सम्पन्ना। सभायाः अध्यक्षता जनपदाध्यक्षेन माता सहायेन कृता, संचालनं जनपदमन्त्रिणा श्रीकृष्णेन सम्पन्नम्।सभायाम् प्रान्तोपाध्यक्षः सुरेशः, विन्ध्याचलविभागस्य पालकः, पूर्वउत्तरप्रदेशक्षेत्रस्य सत्सङ्गप्रमुखः दिवाकरः च विशेषरूपेण उपस्थिताः। तैः कार्यकर्तॄणां मार्गदर्शनं कृत्वा संगठनस्य प्रगतौ बलं दत्तम्।एषु चर्चाविषयेषु सञ्जाता—संगठनविस्तारः, रात्रिप्रवासः, सत्सङ्गयोजना, विचारप्रसारश्च।एतेषु प्रसङ्गेषु बजरङ्गदलस्य जनपदसंयोजकः अशोकसिंहः सहितं सर्वे खण्ड-, उपखण्ड-, प्रखण्ड-स्तरीयकार्यकर्तारः अपि उपस्थिताः।स्थापनादिनं च अखण्डभारतविषयकं बलं च।विभागसंगठनमन्त्री अमितेन आगामिक्रमाः यथा— अखण्डभारतदिवसः, स्थापनादिनम्— इत्येतयोः विषये चर्चा कृता। सः प्रखण्डसमितीनां गठनम्, सत्सङ्गक्रमाणां च आयोजनम्, प्रखण्डस्तरीयसभायाः तिथेः निर्धारणं च कृतवान्।प्रान्तसत्सङ्गप्रमुखः महेशः पञ्चपरिवर्तन इति विषयं विस्तरेण प्रतिपाद्य उक्तवान् यत् संगठनात्मकपरिवर्तनार्थं पञ्चपरिवर्तनस्य सिद्धान्तः व्यवहारतः अनुगन्तव्यः।ग्रामग्रामे संगठनस्य विस्तारः।प्रान्तोपाध्यक्षेन सुरेशेन संगठनविस्तारार्थं ग्रामेषु, बस्तिषु, खण्डस्तरे च समितीनां गठनम्, सूचीकरणं च कर्तव्यं इति प्रतिपादितम्।सः अवदत् यत्, प्रत्येकपदाधिकारी स्थापनादिनस्य अवसरपर्यन्तं कस्यचित् स्थले संगठनात्मकं उद्बोधनं दद्यात्।सः अपि आग्रहं कृतवान् यत् कार्यकर्तारः गृहस्थजीवनमपि चरन्तः रात्रिप्रवासाय योजना कुर्वन्तु, येन संगठनकृत्यं नवीनगत्याः पथं लभेत।ईश्वरीयं कार्यमस्ति संगठनसेवापूर्वउत्तरप्रदेशक्षेत्रस्य सत्सङ्गप्रमुखः दिवाकरः उक्तवान् यत्संगठनकार्यं तु ईश्वरीयं कार्यं अस्ति, एवं भाग्यं यत् अस्माभिः ईश्वरः एतत् कार्यं समर्पितवान्।सः अधिकेषु स्थलेषु स्थापनादिनक्रमस्य आयोजनं करणीयम् इति अपि अवदत्।

हिन्दुस्थान समाचार