हिसार: गुरुजम्भेश्वरविश्वविद्यालयसो एनएसएस कार्यक्रमसंयोजकः अभवत् डॉ. महावीरप्रसादः
हिसारम्, 9 जुलाईमासः (हि.स.)। गुरुजम्भेश्वर विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य रसायनशास्त्रविभागस्य सहायकप्राध्यापकः डॉ. महावीरप्रसादः विश्वविद्यालयस्य राष्ट्रियसेवायोजनायाः कार्यक्रमसमन्वयकस्य पदं स्वीकृतवान् अस्ति। पूर्वं डॉ. अंजुगुप्ता विश्वविद्
एनएसएस कार्यक्रम समन्वयक का कार्यभार संभालते डॉ. महाबीर प्रसाद।


हिसारम्, 9 जुलाईमासः (हि.स.)। गुरुजम्भेश्वर विज्ञान-प्रौद्योगिकीविश्वविद्यालयस्य रसायनशास्त्रविभागस्य सहायकप्राध्यापकः डॉ. महावीरप्रसादः विश्वविद्यालयस्य राष्ट्रियसेवायोजनायाः कार्यक्रमसमन्वयकस्य पदं स्वीकृतवान् अस्ति। पूर्वं डॉ. अंजुगुप्ता विश्वविद्यालयस्य एनएसएस कार्यक्रम समन्वयकरूपेण कार्यं कुर्वन् आसीत्।

डॉ. महावीरप्रसादः विश्वविद्यालयस्य कुलपतिः प्रो.नरसिराम बिश्नोई इत्यस्मै धन्यवादं दत्त्वा राष्ट्रसेवायोजनायाः कार्यक्रमसमन्वयकत्वेन विश्वविद्यालयप्रशासनेन दत्तस्य उत्तरदायित्वस्य कृते सः नोट मी बट यू (स्वयं से पहले आप) इति आदर्शवाक्यस्य अनुसरणं कृत्वा परिश्रमेण समर्पणेन च, निःस्वार्थतया कार्यं करिष्यति इति अवदत्। राष्ट्रसेवायोजनायाः मूलमन्त्रस्य अनुसरणं कृत्वा सः न केवलं राज्यस्तरस्य राष्ट्रियस्तरस्य वा अपितु अन्तर्राष्ट्रीयस्तरस्य अपि विश्वविद्यालयस्य नामस्य ध्वजं उत्थापयितुं प्रयतते। डॉ. प्रसादः बुधवासरे अवदत् यत् तस्य राष्ट्रियसेवायोजनायां कार्यक्रमाधिकारी, युवा रेडक्रौस् इत्यस्मिन् परामर्शदातृरूपेण, एनसीसी इत्यस्मिन् एसोसिएट् एनसीसी अधिकारीरूपेण च कार्यं कर्तुं अनुभवः अपि अस्ति। डॉ. प्रसादः युवा रेडक्रौस् इत्यस्मिन् निःस्वार्थसेवायाः कृते 2018-19 तमे वर्षे राज्यपालेन राज्यपुरस्कारेण सम्मानितः।

डॉ. प्रसादः 2020 तमे वर्षे एनएसएस, जम्मूविश्वविद्यालयस्य राष्ट्रियसमायोजनशिबिरस्य समये हरियाणाराज्यस्य प्रतिनिधित्वं कृत्वा अपि आकस्मिकनेतारूपेण कृतवान् अस्ति।डॉ.प्रसादः राष्ट्रीयसेवायोजनायाः क्रियाकलापयोः विशेषतया कोरोनाकालस्य क्रियाकलापयोः योगदानस्य कृते क्षेत्रीयनिदेशकस्य नवीदेहली एनएसएसतः प्रशंसापत्रंम् अपि प्राप्तवान् अस्ति। अस्मिन् अवसरे डॉ. प्रसादः विश्वविद्यालयस्य कुलसचिवः डॉ.विजय कुमार, कुलपति इत्यस्य तकनीकीपरामर्शकः प्रो. संदीप राणा एवं प्रो. विनोद छोकर, डीन-ऑफ-महाविद्यालय प्रो. संजीवकुमारस्य अपि धन्यवादं कृतवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani