प्रधानमन्त्रिणः सुरक्षितमातृत्व-अभियानस्य अन्तर्गतं शतशः गर्भवतीनां परीक्षणं कृतम्
बेतिया, 9 जुलाई-मासः (हि.स.)। प्रधानमन्त्रीसुरक्षितमातृत्व अभियानस्य अन्तर्गतं जनपदेस्य सर्वेषु सर्वकारीस्वास्थ्यसंस्थासु विशेषशिबिराणाम् आयोजनं कृत्वा गर्भवतीनां प्रसवपूर्वं निरीक्षणः कृतः। अस्मिन् विषये जनपदचिकित्सा-अधिकारी डॉ. विजयकुमारः अवदत् यत्
प्रधानमंत्री सुरक्षित मातृत्व अभियान के तहत सैकड़ो  गर्भवतियों की हुई जांच, उमड़ी महिलाओं की भीड़


बेतिया, 9 जुलाई-मासः (हि.स.)। प्रधानमन्त्रीसुरक्षितमातृत्व अभियानस्य अन्तर्गतं जनपदेस्य सर्वेषु सर्वकारीस्वास्थ्यसंस्थासु विशेषशिबिराणाम् आयोजनं कृत्वा गर्भवतीनां प्रसवपूर्वं निरीक्षणः कृतः। अस्मिन् विषये जनपदचिकित्सा-अधिकारी डॉ. विजयकुमारः अवदत् यत् प्रत्येकमासस्य नवमे दिनाङ्के आयोजिते अस्मिन् विशेषशिबिरे महिलानां विशालः समूहः दृश्यते। शिबिरे शतशः महिलानां परीक्षणं कृतम् । गर्भवतीनां प्रसवपूर्वपरीक्षायाः अतिरिक्तं वैद्यः उच्चजोखिमयुक्तानां गर्भवतीनां परिचयं कृत्वा सम्यक् सल्लाहं दत्तवान् । वैद्याः स्वास्थ्यकर्मचारिणः च गर्भिणीभ्यः फलानां पौष्टिकभोजनस्य च सेवनविषये सूचनां दत्तवन्तः।

जीएमसीएच उपाधीक्षिका डा. सुरक्षितं सामान्यं च प्रसवं प्रवर्तयितुं तेषां परीक्षणं कृतम्। शिविरे परीक्षां कुर्वन्तं चिकित्सादलेन गर्भवतीनां एएनसी, रक्तं, मूत्रं, एच.आई.वी., रक्तसमूहं, बीपी, हृदयस्पन्दनम् इत्यादीनां परीक्षणं कृतम्। स्वास्थ्यपरीक्षायाः अनन्तरं गर्भिणीभ्यः अपि आवश्यकं चिकित्सापरामर्शं दत्तम्। सः अवदत् यत् महिलानां प्रसवपूर्वपरीक्षायाः कारणेन प्रसवकाले जटिलताः न्यूनीभवन्ति।

प्रसवपूर्वपरीक्षायाः अभावे उच्चकष्टगर्भधारणानां परिचयं कर्तुं न शक्यते । अनेन प्रसवकाले जटिलतायाः सम्भावना वर्धते । सः अवदत् यत् अस्य अभियानस्य साहाय्येन प्रसवपूर्वं सम्भाव्यजटिलताः चिह्निताः भवन्ति। एतेन प्रसवकाले जटिलताः अपि बहुधा न्यूनीभवन्ति ।

हिन्दुस्थान समाचार / ANSHU GUPTA