Enter your Email Address to subscribe to our newsletters
- प्रचारप्रसारणार्थ पृथक् पृथक् दलानि निर्मास्यन्ते
- नाट्यस्य मंचनाय शीघ्रं आरक्षणप्रक्रिया आरभ्यते
औरैया, 01 अगस्तमासः (हि. स.)। फफून्दनगरस्य १५५वीं ऐतिहासिकरामलीलायाः भव्याय आयोजनाय समितिसभा सम्पन्ना। प्रचारप्रसाराय दलनिर्माणविधानं, मंचनाय शीघ्रं आरक्षणप्रक्रिया आरभ्यते।
फफून्दनगरस्य ऐतिहासिकाय १५५वीं रामलीलायाः आयोजनं प्रति गुरुवासरे रात्रौ महावीरधाममन्दिरप्राङ्गणे रामलीला समितेः सभा सम्पन्ना। अस्मिन् सत्रे आयोजनेन पूर्ववत् अपि अधिकं भव्यं आकर्षकं च कर्तुं विशेषः बलः दत्तः।
समितिना निर्णयः कृतः यत् रामलीलायाः मंचनं यद्यपि किञ्चित्कालानन्तरं भविष्यति, तथापि तत्रोपयोगिनां व्यवस्था समये सम्यक् पूर्णा भवेत् इति कारणेन आरक्षणप्रक्रिया शीघ्रं आरभ्यते।
बैठकसत्रे अपि अयं निर्णीतं यत् एकस्मात् द्वाभ्यां वा दिवसाभ्यः अन्तर्गतं पृथक्-पृथक् समितयः निर्मास्यन्ते। एताः समितयः ग्रामे ग्रामे भ्रमन्त्याः रामलीलायाः प्रचारप्रसारणं कुर्वन्त्यः अधिकं जनसमूहं आयोजनेन संयोजयिष्यन्ति।
अस्य अवसरस्य साक्षिणः बभूवुः—रामलीला समितेः अध्यक्षः बबलू अग्निहोत्री, रानू अग्निहोत्री, ओम् बाबू तिवारी, नीलु राजपूत, आशीष बाजपेई, अनुराग अवस्थी, आदित्य दुबे, आर्यन दुबे, आयुष पोरवाल, रानू मिश्रा, दीपक मिश्रा, अन्नू अग्निहोत्री, प्रकाश पाल, नीरज राजपूत, छोनू शुक्ला, सौरभ वर्मा, सन्तोष राठौर च। शतशः रामलीलाप्रेमिणः अपि उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता