Enter your Email Address to subscribe to our newsletters
औरैया, 01 अगस्तमासः (हि. स.) जनपदस्य अजीतमलतहसीलस्थ ग्रामफरिहायां बाढापदस्य मध्ये मगरमच्छस्य संकटम्, ग्रामे भीतिः।
जनपदस्य अजीतमलतहसीलान्तर्गतं ग्रामफरिहायाम् बाढाया आपदायाः मध्येन एकं नूतनं संकटं प्रादुर्भूतम्। बाढस्य जलप्रवाहेन सह एकः विशालः मगरमच्छः ग्रामं प्रविष्टः। जलं मध्ये तस्य तरणं दृष्ट्वा ग्रामवासिनां मध्ये हाहाकारः उत्पन्नः।
मगरमच्छस्य उपस्थिति ग्रामे भीतिं व्याप्तवती। कियतयोः परिवाराः सावधानतया स्वपुत्रान् गृहाभ्यन्तरे एव रुद्धवन्तः, यत् कापि अनिष्टा न सञ्जायते इति। सूचना प्राप्ता, वनविभागः स्थानीयप्रशासनश्च प्रकरणं ज्ञातवन्तौ, किन्तु अद्यापि मगरमच्छस्य ग्रहणं न जातम्।
ग्रामवासिनः निवेदितवन्तः यत् शीघ्रं वनविभागस्य दलः प्रेष्यः। तैः अभिलषितं यत् सः मगरमच्छः यथासम्भवं सुरक्षितं स्थले स्थाप्यते, येन ग्रामवासिनां भयस्य अन्तः स्यात्। बाढया सह एषः वन्यजीवः अपि ग्रामवासिनां दुःखम् अधिकृतवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता