Enter your Email Address to subscribe to our newsletters
कोलकाता 1 अगस्तमास (हि. स.) पश्चिमबङ्गराज्ये वैध–आधारकेन्द्रस्य आवरणे प्रच्छन्न–आधारपत्रनिर्माण–जालस्य भण्डाफोडः, द्वौ अभियुक्तौ गृहीतौ, बाङ्गलादेशीयानां नाम्नी अपि आधारपत्राणि निर्मितानि।
पश्चिमबङ्गराज्यस्य विशेषकार्यदलविभागेन (एस्.टी.एफ्.) प्रच्छन्न–आधारपत्रनिर्माणे संलग्नस्य एकस्य जालस्य भण्डाफोडः कृतः। अस्य प्रकरणे शेख–मिराज–हुसैन तथा अब्दुल–कुद्दूस इति द्वौ अभियुक्तौ पथि गृहीतौ। उक्तः गिरोहः एकस्य वैधस्य आधारकेन्द्रस्य आवरणे एव परिचालितः आसीत्। प्रारम्भिकपूछापरिक्षायाम् एषा सूचना प्राप्ता यत् एते व्यक्तयः बाङ्गलादेशदेशात् अवैधतः भारतं प्रविष्टानां जनानामपि आधारपत्राणि निर्मितवन्तः। एतौ अभियुक्तौ बीरभूमजनपदे गतदिने क्रान्तिकारेण गृहीतौ। गुरुवासरे पथि गृहीत्वा दीर्घकालं प्रश्नानां समर्पणं कृत्वा शुक्रवासरे औपचारिकरूपेण गिरफ्तारौ कृतौ।
कोलकाता–विमानपत्तने आरब्धं प्रवञ्चनं, बीरभूमस्थितस्य वैध–केन्द्रस्य तन्त्रांशेन।
आरक्षकवृत्तान्तानुसारं, कोलकातास्थिते नेताजी–सुभाष–बोस–अन्तरराष्ट्रीय–विमानपत्तने समीपे अस्य कुत्सितकार्यस्य आरम्भः जातः, परन्तु उपयोगः तु बीरभूमे स्थितस्य एकस्य वैध–आधारकेन्द्रस्य संगणकयन्त्रस्य जातः।
तन्त्रिकमार्गेण चालनम् – मैक–आइडी तथा जीपीएस–स्थिति परिवर्तिता।
समूहस्य सदस्यैः प्रथमं तु आधारकेन्द्राय नियोजितस्य संगणकयन्त्रस्य मैक–आईडी कृतकविधिना परिवर्तिता। अनन्तरं जीपीएस्–स्थिति अपि परिवर्त्य, कृतकप्रकारेण कार्यं बीरभूमतः जातमिति दर्शितम्, यद्यपि यथार्थतः कार्यं कोलकाता–विमानपत्तने समीपे अभवत्।
आरक्षक–अधिकारीकथनानुसारं, “अङ्गुलिनखचिह्नप्रमाणीकरणप्रक्रिया अपि दूरवर्ती–स्थानतः परिवर्तिता, यथा यूआईडीएआई संस्थां मूढयेत्।”
बाङ्गलादेशीयप्रवेशकर्तॄणां सम्मिलनस्य आशङ्का।
आरक्षकसंस्थायाः अनुमानः अस्ति यत् एषया तन्त्रवञ्चनया बहूनां बाङ्गलादेशात् अनधिकृततः आगतानां व्यक्तीनां कृते भारतस्य आधारपत्राणि अपि उत्पादितानि स्युः। अभियुक्तयोः निकटेभ्यः अनेकानि लैपटॉप्–यन्त्राणि अपि जप्तानि, येषां परीक्षणेन यावत् किंपर्यन्तं आधारपत्राणि निर्मितानि इति ज्ञातुं शक्यते।
आरक्षकवृत्तान्तेन, एतस्मिन् प्रकरणे बीरभूमं विना उत्तर–चतुर्विंशतिपरगणामण्डलस्य बिराटी–क्षेत्रे अपि संलग्नता दृष्टा, उत्तरप्रदेशस्य अपि एकस्य व्यक्तेः सम्मिलनम् उन्नीयते। तेषां अन्वेषणं प्रचलति।
यूआईडीएआई–संस्थायाः सुरक्षा–नियमेषु अपि गिरोहस्य तन्त्रविघटनम्।
गौरवपूर्वकं ज्ञायते यत् भारतीय–विशिष्ट–पहचान–प्राधिकरणेन (यूआईडीएआई) प्रत्येक–आधार–केन्द्रं विशिष्ट–लैपटॉप् तथा मैक–आईडी द्वारा संयोज्यते। केन्द्रस्य भौगोलिक–स्थिति च, तत्स्थले कार्यरतस्य परिचालकस्य अङ्गुलिचिह्नानि अपि पञ्जीकृतानि भवन्ति। तथापि एते सर्वे सुरक्षाविधानानि अतिक्रम्य समूहतन्त्रे छेदं कृत्वा प्रच्छन्नं–आधारपत्राणां निर्माणं सफलतया कृतवान्। आरक्षकसंस्था अस्य सम्पूर्णस्य जालस्य अन्येषां सदस्यानां अन्वेषणे व्यस्तास्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता