Enter your Email Address to subscribe to our newsletters
कोलकातानगरम्, 1 अगस्तमासः (हि. स.)
द असोसियेशन् फ़ार-प्रोटेक्शन-आफ़-डेमोक्रेटिक-राईटस् (ए.पी.डी.आर.) इति संस्था पश्चिमबङ्गालराज्यस्य बुर्दवान-केन्द्रीय-सुधारगृहस्य अन्तेवासिनां अप्राकृतिकमरणानां विषये गम्भीरं चिन्तां प्रकटितवती तथा च विषये न्यायिक-अन्वेषणं याचितवती।
शुक्रवासरे प्रातःकाले ए.पी.डी.आर. इत्यनेन प्रकाशितेन वक्तव्येन ज्ञायते यत् बुधवासरे बुर्दवान-कारागारे युवा बन्दिनः शुभब्रतदत्तस्य मृत्युः अभवत् इति। कारागार-प्रशासनं वदति यत् सः शौचालये व्रणात् आत्महत्याम् अकरोत् इति, परन्तु परिवारः मानव-अधिकार-कार्यकर्तारः च एतत् आत्महत्यायाः न तु नरहत्यायाः प्रकरणम् इति आरोपयन्ति।
ए.पी.डी.आर. इत्यस्य महासचिवः रञ्जित् सूर इत्येषः अवदत् यत् अन्यः युवा बन्धकः विश्वजीत संतरा अपि 2025 तमे वर्षे मार्च-मासे तस्मिन् एव कारागारे शङ्कास्पद-परिस्थितौ अम्रियत इति। तस्मिन् समये कारागारप्रशासनं मृत्युं प्रेम-सम्बन्धम् इति अमन्यत, परन्तु ए.पी.डी.आर. इत्यस्य अन्वेषणेन ज्ञातम् यत् कारागारे तस्य चरवाण्याः प्राप्तेः अनन्तरं सः प्रहारितः एकान्तवासे न्यवेष्टितः इति।
तदा सन्त्रा इत्यस्य परिवारः सः उत्पीडितः इति आरोपम् अकरोत्। इदानीं शुभब्रतस्य मृत्योः अनन्तरं कारागारप्रशासनस्य भूमिकायाः विषये पुनः प्रश्नाः उद्भूयन्ते।
रञ्जीत सूर इत्यस्य मतेन, 2024 तमे वर्षे अपि बुर्दवान-कारागारे अन्तः वसिनानां न्यूनातिन्यूनं द्वे अस्वाभाविकमरणम् अभवत्। बुर्दवान-कारागारे किं प्रचलति? एषा स्थितिः अतीव चिन्ताजनकः अस्ति। कारागारस्य अन्तः अन्तःवासिनानां सुरक्षां सुनिश्चितं कर्तव्यम् इति राज्यसर्वकारस्य दायित्वम् अस्ति। एकस्य अनन्तरम् एतादृशाः मृत्युः राज्यसर्वकारस्य मौनतायाः विषये प्रश्नान् उत्थापयन्ति। इति।
सः आग्रहम् अकरोत् यत् मृत्योः अन्वेषणार्थं कलकत्ता-उच्चन्यायालयस्य निवृत्तः न्यायाधीशः नियुक्तः भवेत् तथा च अन्वेषण-प्रतिवेदनं सार्वजनिकं भवेत् इति। सः अपि अकथयत् यत् बुर्दवान-कारागारस्य प्रशासनस्य प्रमुखे अनवधानस्य आशंका अस्ति तथा च सर्वकारस्य मौनानाम् कारणात् सन्देहः गहनः भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता