छत्तीसगढस्य बहुषु जनपदेषु वृष्टौ पीतः संकेतः सूचितः
रायपुरम्, 1 भारतीयमौसमविभागस्य सूचना अनुसारं आगामिदिनेषु मध्ये छत्तीसगढ़प्रदेशे वर्षायाः तीव्रता किञ्चित् न्यूना स्यात्, किन्तु प्रान्तस्य अन्येषु भागेषु वर्षायाः प्रवाहः अनवरतः भविष्यति। भारतमौसमविभागेन प्रान्तस्य अनेकेभ्यः जनपदेभ्यः ‘पीतः चेतावनी’
छत्तीसगढ़ में बारिश का येलो अलर्ट(फाइल फोटो )


रायपुरम्, 1 भारतीयमौसमविभागस्य सूचना अनुसारं आगामिदिनेषु मध्ये छत्तीसगढ़प्रदेशे वर्षायाः तीव्रता किञ्चित् न्यूना स्यात्, किन्तु प्रान्तस्य अन्येषु भागेषु वर्षायाः प्रवाहः अनवरतः भविष्यति। भारतमौसमविभागेन प्रान्तस्य अनेकेभ्यः जनपदेभ्यः ‘पीतः चेतावनी’ इत्यस्य प्रकाशनं कृतम्। स्थानीयजनाः अपेक्षन्ते यत् ते दूषितवातावरणे समये सावधानाः स्युः, कारणं विना बहिः स्थलेषु न गच्छेयुः च।

आज शुक्रवारदिने येषु जनपदेषु पीतः चेतावनी प्रदत्ता—

दुर्ग, जान्जगीर-चाम्पा, रायगढ़, कोरबा, बालोद्, राजनांदगांव्, महासमुन्द्, रायपुर, बिलासपुर, धमतरी, मुंगेली इत्येते जनपदाः सन्ति। एतेषु जनपदेषु आगामिघण्टेषु ३०–४० कि.मी. प्रति घण्टायाः वेगेन तीव्रवायुः प्रवहति, आकाशीयविद्युत्पातस्य च सम्भावना अस्ति इति विभागेन सूचितम्।

वातावरणस्य द्रोणिका एषः समयः श्रीगङ्गानगरतः आरभ्य बंगालखाडीपर्यन्तं प्रसृता अस्ति। तस्य अतिरिक्तं गङ्गेयपश्चिमबंगालस्य उपरि उच्चे वायुमण्डले चक्रवातात्मकं परिसंचरणं दृश्यते यत् ९.६ कि.मी. पर्यन्तं विस्तारं प्राप्तम्। ७० अंशपूर्वदिशि च ३२ अंशोत्तरदिशि च पश्यति यः पश्चिमविक्षोभः सः ५.८ कि.मी. ऊर्ध्वे ट्रफलाइनरूपेण सक्रियः अस्ति। अनेन सर्वेण प्रान्तस्य वातावरणे प्रभावः दृश्यते।

गतचतुर्विंशतिघण्टासु प्रान्तस्य विभिन्नप्रदेशेषु लघु-मध्यमवर्षा लब्धा। बलरामपुरजनपदस्य कस्यचित् भागे तीव्रवर्षा अपि अभवत्। अन्येषु भागेषु लघु-मध्यमवर्षा एव प्राप्ता।

अत्यधिकं वर्षामानं

कुस्मि इत्यस्मिन् स्थले ९ से.मी.

अम्बागढचौकी इत्यत्र ५ से.मी.

तापमानविवरणं

गतचतुर्विंशतिघण्टासु प्रान्ते—

अत्यधिकं तापमानं रायपुरे ३२.८°से.

न्यूनतमं तापमानं दुर्गे च पेंड्रारोडे च २१.२°से. इति अभिलिखितम्।

हिन्दुस्थान समाचार