Enter your Email Address to subscribe to our newsletters
पटना, 01 अगस्तमासः (हि.स.)। बिहारराज्ये गतसप्ताहात् एव वर्षाकालीन-सक्रियता विद्यमाना अस्ति। मौसमविज्ञानकेन्द्रेण (पटना) बिहारस्य नवसु जनपदेषु शुक्रवासरे वर्षायाः चेतावनी प्रदत्ता।
वर्षया सह एतेषु जनपदेषु आकाशीयविद्युत् च तीव्रा वातप्रवाहः च सम्भाव्यते। मौसमविभागस्य पूर्वानुमानानुसारं— औरंगाबाद्, गया, नवादा, बांका, जमुई, वैशाली, समस्तीपुर, खगड़िया, बेगूसराय च एतेषु जनपदेषु कतिपयस्थलेषु आगामिद्वित्र्यंशघण्टायाम् एव वर्षा सम्भविता अस्ति। मध्यभारतप्रदेशे न्यूनदाबविस्तारः विद्यमानः अस्ति, येन दक्षिणपश्चिमे मानसूनः सक्रियः जातः।
मौसमविभागस्य पूर्वानुमानानुसारं सप्तम्यां अगस्ततिथौ पर्यन्तं बिहारराज्ये मौसमस्थितिः सक्रियः भविष्यति। अतः राज्यस्य बहुषु जनपदेषु प्रचुरवर्षायाः सम्भावना अस्ति। बिहारप्रदेशस्य उपरि अपि न्यूनदाबविस्तारः वर्तमानः अस्ति, येन सप्तम्यां अगस्तपर्यन्तं लघ्वतः आरभ्य प्रबलवर्षा अपि सम्भाव्यते।
पूर्वानुमानानुसारं प्रथमा–द्वितीया अगस्ततिथौ सम्पूर्णबिहारप्रदेशे मूसलधारवर्षायाः सम्भावना अस्ति। तृतीया–पञ्चमी अगस्ततिथेः उत्तरबिहारप्रदेशे अतीववर्षा भवितुम् अर्हति। पूर्वचंपारणम्, पश्चिमचंपारणम्, शिवहरः, सीतामढ़ी, मधुबनी, दरभंगा इत्यादिषु जनपदेषु आगामिद्विदिनेषु अत्यधिकवर्षायाः भीषणचेतावनी अपि प्रदत्ता। अगस्तमासस्य प्रारम्भे सप्ताहे च राज्ये सुयोजिता वर्षा भविष्यति इति पूर्णं सम्भाव्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता