हज-2026 निमित्तम् आवेदनस्य नूतन समय-सीमा अधुना सप्त अगस्त यावत्
भोपालम्, 1 अगस्तमासः (हि.स.)।हज्–२०२६ यात्रायाः आवेदनस्य अन्तिमतिथिः सप्ताहेन पर्यन्तं विस्तारिताः हज्–२०२६ इत्यस्य पवित्रयात्रायै आवेदनं कर्तुं यावत् अन्तिमतिथिः सप्ताहपर्यन्तं विस्तारिताः अस्ति, येन सहस्रशः सम्भावितयात्रिकाः महानां राहतां लब्धवन्त
राज्य हज कमेटी, मध्य प्रदेश के अध्यक्ष रफत वारसी ने हज-2026 के लिए आवेदन की नई समय-सीमा के बारे में बताया


भोपालम्, 1 अगस्तमासः (हि.स.)।हज्–२०२६ यात्रायाः आवेदनस्य अन्तिमतिथिः सप्ताहेन पर्यन्तं विस्तारिताः

हज्–२०२६ इत्यस्य पवित्रयात्रायै आवेदनं कर्तुं यावत् अन्तिमतिथिः सप्ताहपर्यन्तं विस्तारिताः अस्ति, येन सहस्रशः सम्भावितयात्रिकाः महानां राहतां लब्धवन्तः। अधुना आवेदनस्य अन्तिमसमयः ३१ जुलै इत्यस्मात् २०२५ अगस्तमासस्य ७ दिनाङ्कपर्यन्तं रात्रौ ११:५९ वादनपर्यन्तं विस्तारितः अस्ति। एषः निर्णयः भारतहज्कमेटीना नवगते परिपत्रे (क्रमाङ्कः ६, दिनाङ्कः ३१ जुलै) प्रकटीकृतः अस्ति।

राज्यहज्कमेटी–मध्यप्रदेशस्य अध्यक्षः रफत् वारसी इत्यनेन एषा सूचना प्रदत्ता, यत् एषः अन्तिमः अवसरः भविष्यति, अतः तदनन्तरं आवेदनस्य तिथिः न पुनरपि विस्तारितुं शक्यते। ये च अद्यावधि आवेदनं न कृतवन्तः, तेषां कृते एषः अन्तिमः अवसरः इत्यपि तेन निर्दिष्टम्। तेन कथितं यत् आवेदनप्रक्रियायाः अनन्तरं चयनं डिजिटल् कुर्रा (साङ्गणकद्वारा स्वचालितलाटरी) इत्यनेन विधिना भविष्यति, येन पारदर्शिता सुनिश्चितं क्रियते। चयनिताः प्रोविजनल् हज्यात्रिकाः २० अगस्त् २०२५ पर्यन्तं ₹१,५२,३०० रूप्यकाणि अग्रिमरूपेण समर्पयितव्यं स्युः। एषा सम्पूर्णप्रक्रिया हज् योजनायाः निष्पक्षत्वं दृढीकुरुते।

उल्लेखनीयं यत् प्रतिवर्षं हज्यात्रायाः आवेदनप्रक्रिया लक्षलक्षेषु जनान् पवित्रयात्रायै प्रेरयति। आवेदनस्य एषा अन्तिमतिथिः केवलं प्रशासनिकं संकेतं न अस्ति, किन्तु विलम्बः सऊदीअरबदेशस्य यात्रानुमतयः, विमानयोजनायाः समन्वयः, हजप्रशिक्षणं, निवासव्यवस्था च — एतेषां सर्वेषां चरणानां सम्पादनं प्रभावितुं शक्नोति। अतः एषा विस्तारिततिथिः तेषां यात्रिकाणां कृते अत्यन्तं महत्त्वपूर्णा अवसररूपेण दत्तम्, ये येनचिन्त्यकारणेन पूर्वमेव आवेदनं कर्तुं न अशक्नुवन्।

य एव अधिकं विवरणं इच्छन्ति, ते “https://hajcommittee.gov.in” इत्यस्यां जालपृष्ठे सूचनां अवलोक्य आवेदनं कर्तुं शक्नुवन्ति। तथैव मध्यप्रदेश–राज्य–हज्कमेटी–दूरवाणी–सङ्ख्या ०७५५–२५३०१३९ इत्यस्मिन् सम्पर्कं कर्तुं शक्यते।

---------------

हिन्दुस्थान समाचार