अलुआबाड़ी रोड-न्यू जलपाईगुड़ी मार्गे तृतीयचतुर्थरेलमार्गयोः स्वीकृति प्रदत्ता, गत्युत्कर्षः सम्पर्कसुविधायाश्च वृद्धिः स्यात्
कोलकाता, 01 अगस्तमासः (हि.स.)। उत्तरबङ्गप्रदेशवासिनः कृते दुर्गापूजायाः पूर्वं एकं महद्वार्तास्वरूपं दक्षिणदिनाजपुरजिलस्य अलुआबाडी रोडस्थानकात् न्यू जलपाईगुड़ीपर्यन्तं तृतीयं चतुर्थं च रेलमार्गं प्रसार्य निर्माणं करणीयं परियोजना स्वीकृतिं प्राप्तवती
अलुआबाड़ी रोड-न्यू जलपाईगुड़ी मार्गे तृतीयचतुर्थरेलमार्गयोः स्वीकृति प्रदत्ता, गत्युत्कर्षः सम्पर्कसुविधायाश्च वृद्धिः स्यात्


कोलकाता, 01 अगस्तमासः (हि.स.)। उत्तरबङ्गप्रदेशवासिनः कृते दुर्गापूजायाः पूर्वं एकं महद्वार्तास्वरूपं दक्षिणदिनाजपुरजिलस्य अलुआबाडी रोडस्थानकात् न्यू जलपाईगुड़ीपर्यन्तं तृतीयं चतुर्थं च रेलमार्गं प्रसार्य निर्माणं करणीयं परियोजना स्वीकृतिं प्राप्तवती। रेलविभागेन शुक्रवासरे प्रातः सूचना प्रदत्ता यत् एषा योजना उत्तरबङ्गं, उत्तर–पूर्वभारतं च, भूटानं च अन्येषां देशस्य भागैः रेलमार्गेण सम्यक् सम्बन्धं स्थापयिष्यति, यतः सम्पर्कव्यवस्था सुदृढा भविष्यति।

रेलविभागसूत्राणां वचनेन अनुसारम् एतादृशाः मल्टिट्रैकिंगपरियोजनाः केवलं रेलसेवानां गतिं विश्वसनीयतां च न वर्धयिष्यन्ति, अपितु प्रमुखजंक्शनस्थलेषु आगत्यायोगः अपि न्यूनीकृतः भविष्यति, रेलजालं च अधिकं सुचारुं शीघ्रं च भविष्यति।

एताः सर्वाः योजनाः संवत्सरे 2028–29 पर्यन्तं पूर्णतां प्राप्स्यन्तीति अपेक्षा अस्ति। उत्तरबङ्गे आधारभूतसुविधायाः सुदृढीकरणदिशायाम् एषा योजना एकः महान् पादप्रक्षेपः इति मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता