पर्यटन क्विज 2025 इत्यस्य 01 अगस्त दिनाङके उत्साहेन उल्लासेन सह भविष्यति आयोजनम्
- 255 विद्यालयानां छात्राःसम्मेलयिष्यन्ते भोपालम्, 1 अगस्तमासः (हि.स.)।मध्यप्रदेशपर्यटनमण्डलस्य, भोपालजिलस्य पुरातत्त्व-पर्यटन-संस्कृतिपरिषदः च संयुक्तसंयोजनेन आज (शुक्रवासरे) जिलास्तरीया पर्यटन-प्रश्नमञ्च-प्रतियोगिता आयोज्यते। एषा प्रतियोगिता भोपा
मप्र के प्रमुख पर्यटन स्थल (फाइल फोटो)


- 255 विद्यालयानां छात्राःसम्मेलयिष्यन्ते

भोपालम्, 1 अगस्तमासः (हि.स.)।मध्यप्रदेशपर्यटनमण्डलस्य, भोपालजिलस्य पुरातत्त्व-पर्यटन-संस्कृतिपरिषदः च संयुक्तसंयोजनेन आज (शुक्रवासरे) जिलास्तरीया पर्यटन-प्रश्नमञ्च-प्रतियोगिता आयोज्यते। एषा प्रतियोगिता भोपालस्य ११०० क्वार्टर्स् इत्यत्र, अरेरा-कालोनीप्रदेशे स्थिते कैम्पियन-विद्यालये प्रातः १० वादनात् सायं ६ वादनपर्यन्तं सञ्चालितुं नियोजिता अस्ति। अस्याम् आयोजने शासकीय-अशासकीयविद्यालयेभ्यः समागतानां २५५ विद्यालयानां छात्राः सप्तशताधिकाः विद्यार्थिनः भागं गृह्णन्ति।

जनसम्पर्काधिकारी अरुणशर्मा इत्यनेन सूचितं यत्, एषा पर्यटन-प्रश्नमञ्च-प्रतियोगिता द्वौ चरणौ विधाय आयोज्यते। प्रथमचरणे पर्यटनाधारितं लिखितं प्रश्नोत्तरं भविष्यति, यस्मिन् सफलाः प्रतिभागिनः मेरिट्-सूच्यां स्थाप्यन्ते। ततः शीर्ष-षट् (६) दलानां च यः चयनः स भवति, तान् मल्टिमीडियाविधिना रचिते द्वितीयचरणे प्रतिस्पर्धायाः अवसरः प्रदास्यते। अस्य राउण्डस्य विजेता-दलं राज्यस्तरीयायां पर्यटन-प्रश्नमञ्च-प्रतियोगितायां प्रतिस्पर्धायै चयनं प्राप्स्यति। कार्यक्रमस्य अन्ते विजेता-दलेभ्यः पुरस्कारवितरणं अपि भविष्यति।

सांस्कृतिक-कार्यक्रमः च उपहारःलिखितपरीक्षायाः मूल्याङ्कनसमये सांस्कृतिक-कार्यक्रमानाम् अपि आयोजनं भविष्यति। तत्र देशभक्तिगीतानि, नटराज-नृत्यस्य प्रस्तुति, अहल्याबाई-होल्करस्य जीवनमाधारितं नाटकम् च दर्शयिष्यते।तथैव ऑडियो-वीडियो-मञ्चस्य मध्ये मध्ये दर्शक-विद्यार्थिभ्यः अपि पर्यटनविषयकाः प्रश्नाः पृच्छ्यन्ते, ये यथोत्तरं प्रदास्यन्ति, तेभ्यः विशेष-उपहाराः अपि प्रदास्यन्ते।

हिन्दुस्थान समाचार