उत्तरप्रदेशे ३९ आरक्षक - उपाधीक्षकिनां स्थानान्तरणम्
लखनऊनगरम्, 01 अगस्तमासः (हि. स.)। उत्तरप्रदेशराज्यस्य आरक्षकविभागे निरन्तरं स्थानान्तरणानि सञ्चरन्ति। अस्य श्रृंखलायाः अन्तर्गतं गुरुवासरे रात्रौ आरक्षकाधीक्षक-सहायका: (उपाधीक्षकाः) इति पदे स्थितानां ३९ जनानां स्थानपरिवर्तनं जातम्। तस्मात् पूर्वं दिव
उत्तरप्रदेशे ३९ आरक्षक - उपाधीक्षकिनां स्थानान्तरणम्


लखनऊनगरम्, 01 अगस्तमासः (हि. स.)। उत्तरप्रदेशराज्यस्य आरक्षकविभागे निरन्तरं स्थानान्तरणानि सञ्चरन्ति। अस्य श्रृंखलायाः अन्तर्गतं गुरुवासरे रात्रौ आरक्षकाधीक्षक-सहायका: (उपाधीक्षकाः) इति पदे स्थितानां ३९ जनानां स्थानपरिवर्तनं जातम्। तस्मात् पूर्वं दिवसस्य प्रातःकाले १५ अपर-आरक्षकाधीक्षकानां स्थानान्तरणं सम्पन्नम्।

आरक्षकप्रधानकार्यालयेन प्रकाशितायाम् सूचीमध्ये उल्लिखितं यत् लखनऊमण्डलस्य आरक्षकाधीक्षकः गौरवकुमारशर्मा इत्यस्य स्थानान्तरणं लखनऊविमानपत्तन नागरिकविमानसेवां प्रति जातम्। हर्षितागंगवार इत्यस्याः महोबातः तान्त्रिकसेवाशाखा-प्रधानकार्यालयम् प्रति स्थानपरिवर्तनं सम्पन्नम्। सीमायादव मण्डलाधिकारी मुरादाबादतः ९वीं पी.ए.सी. वाहिनी मुरादाबाद प्रति प्रेषिता। शिवठाकुरः बुलन्दशहरतः मण्डलाधिकारी मुरादाबादम् प्रति, दीपककुमारसिंह द्वितीयः सीतापुरतः मण्डलाधिकारी आग्रायाम्, सत्यप्रकाशशर्मा मैनपुरीतः ८वीं पी.ए.सी. वाहिनी बरेलीम् प्रति, ऋषिकान्तशुक्लः उन्नावतः मैनपुरीम्, तेजबहादुरसिंहः कानपुर कमिश्नरेटतः उन्नावम्, धर्मेन्द्रकुमारसिंहः लखनऊ कमिश्नरेटे नियोजितः सहायक आरक्षक उपायुक्तपदात् मुक्तः कृत्वा १०वीं पी.ए.सी. वाहिनी बाराबंकीम् सहायकसेनानायकपदे नियुक्तः।

शैलजामिश्रा मुरादाबाद आरक्षकाधीक्षकपदात् पीटीसी मुरादाबाद आरक्षकाधीक्षकपदं प्रति, विजयप्रतापयादव प्रथमः डीजीपी मुख्यालयस्य लोकशिकायतप्रकोष्ठात् ४८वीं पी.ए.सी. वाहिनी सोनभद्रम्, सुमित्रिपाठी बाराबंकीतः द्वितीय वाहिनी पी.ए.सी. सीतापुरम् प्रति प्रेषितः।

तथैव प्रभातकुमार द्वितीयः बलियातः केन्द्रीय वस्त्रभाण्डार कानपुरम्, रुद्रकुमारसिंहः मुरादाबादतः प्रयागराज कमिश्नरेटम्, विजयप्रतापयादव द्वितीयः बांदातः कानपुर कमिश्नरेटम्, अनुजकुमारसिंहः महाराजगञ्जतः गोरखपुरम् प्रति प्रेषितः।

अन्ये अपि –

गवेन्द्रपालगौतमः खीरीतः ४५वीं वाहिनी पी.ए.सी. अलीगढम्,

अरविन्दकुमार द्वितीयः नोएडा कमिश्नरेटतः खीरीम्,

आभासिंहः महाराजगञ्जतः देवरियाम्,

शिवप्रतापसिंह प्रथमः देवरियातः महाराजगञ्जम्,

आनन्दकुमार चतुर्थः डीजीपी कार्यालयात् २५वीं वाहिनी रायबरेलीम्,

श्वेताभभास्करः अमरोहातः अमेठीम्,

अखिलेशराजनः डीजीपी कार्यालयात् बांदम्,

राकेशकुमारनायकः २८वीं वाहिनी पी.ए.सी. इटावातः प्रथम वाहिनी एस.एस.एफ. लखनऊम्,

रामशब्दः फिङ्गरप्रिन्ट कार्यालयम्,

अमितकुमारः कानपुर कमिश्नरेटतः पीटीएस मेरठम्,

प्रदीपकुमारयादवः पञ्चमी वाहिनी सेनानायकपदात् लखनऊ कमिश्नरेटे सहायक आरक्षक आयुक्तपदं प्रति स्थानान्तरितः।

तथैव –

रामसिंहयादव द्वितीयः जालौनतः वाराणसी कमिश्नरेटम्,

अम्बुजसिंहयादवः गाजियाबाद कमिश्नरेटतः जालौनम्,

उमेशकुमारपाण्डेयः जालौनतः तृतीया वाहिनी एसएसएफम्,

जयशंकरमिश्रः अलीगढतः बलियाम्, जगमोहनसिंहः आरक्षक मुख्यालयम् प्रति,

अन्ये अपि स्थानपरिवर्तिताः –

शिल्पाकुमारी हरदोईतः गोरखपुरम्, आशुतोषः चन्दौलीतः मुख्यमन्त्री सुरक्षा,संगमकुमारः एटीसी सीतापुरतः, बाराबंकीम्, दिनेशकुमारपाठकः एलआईयू अयोध्यातः एटीसी सीतापुरम्,शैलेन्द्रसिंहः औरैयात् एलआईयू अयोध्याम्,

पुरुषोत्तमशर्मा १५वीं पी.ए.सी. आग्रातः ४३वीं पी.ए.सी. एटाम् प्रति स्थानान्तरितः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता