Enter your Email Address to subscribe to our newsletters
मुंबई, 1 अगस्तमासः, (हि. स.)।
पश्चिमरेलमार्गेण यात्रिकाणां सुविधाार्थं रक्षाबन्धन, स्वतंत्रतादिवसः, जन्माष्टमी च इत्येतेषां पर्वसमयेषु यात्रायाः मागां प्रति दृष्टिं स्थाप्य विशेषशुल्केन विशेषयात्रिकयानि सञ्चालनीयानि सन्ति। पश्चिमरेलमार्गस्य जनसंपर्कविभागेन प्रदत्ते सूचना-पत्रे एषां रेलयानानां विवरणं निम्नप्रकारेण प्रदत्तं रेलसंख्या ०९०७७/०९०७८ — बांद्राटर्मिनस्–ओखा विशेषयात्रिकयानम् [चत्वारि फेरे]
०९०७७ — बांद्राटर्मिनस्–ओखा विशेषम्
गुरुवासरे च रविवासरे च रात्रौ २१:२० वादने बांद्राटर्मिनस् स्थानकात् प्रस्थित्वा अनुष्टानदिनं १६:४५ वादने ओखा स्थानकं प्राप्स्यति।
यात्रादिनाङ्के — १४ अगस्तः, १७ अगस्तः २०२५।
०९०७८ — ओखा–बांद्राटर्मिनस् विशेषम्
शनिवासरे च मङ्गलवासरे च प्रातःकाले ०८:२० वादने ओखा स्थानकात् प्रस्थित्वा अनुष्टानदिनं ०४:०० वादने बांद्राटर्मिनस् स्थानकं प्राप्स्यति।
यात्रादिनाङ्के — १६ अगस्तः, १९ अगस्तः २०२५।
मुख्यनिवर्तनस्थलानि बोरीवली, पालघर, वापी, वलसाड्, सूरत्, भरूच्, वडोदरा, आणंद्, नडियाद्, अहमदाबाद्, विरमगाम्, सुरेन्द्रनगर, वांकानेर्, राजकोट्, जामनगर्, द्वारका च। द्वितीयवातानुकूलितः (AC-2), तृतीयवातानुकूलितः (AC-3), शयनयानवर्गः, सामान्यान्शः च।
रेलसंख्या ०९०२३/०९०२४ — बांद्राटर्मिनस्–सांगानेर् सुपरफास्ट् विशेषम् [चत्वारि फेरे]
०९०२३ — बांद्राटर्मिनस्–सांगानेर् सुपरफास्ट् विशेषम्
गुरुवासरे १६:४५ वादने बांद्राटर्मिनस् स्थानकात् प्रस्थित्वा अनुष्टानदिनं १२:३० वादने सांगानेर् स्थानकं प्राप्स्यति।
यात्रादिनाङ्के — ७ अगस्तः, १४ अगस्तः २०२५।
०९०२४ — सांगानेर्–बांद्राटर्मिनस् सुपरफास्ट् विशेषम्
शुक्रवासरे १६:५० वादने सांगानेर् स्थानकात् प्रस्थित्वा अनुष्टानदिनं ११:१५ वादने बांद्राटर्मिनस् स्थानकं प्राप्स्यति।
यात्रादिनाङ्के ८ अगस्तः, १५ अगस्तः २०२५।
मुख्यनिवर्तनस्थलानि — बोरीवली, पालघर, वापी, वलसाड्, सूरत्, भरूच्, वडोदरा, रतलाम्, नागदा, चौमहला, शामगढ़, भवानीमण्डी, रामगञ्जमण्डी, कोटा, सवाईमाधोपुर च।
डब्ब्यवर्गः द्वितीयवातानुकूलितः (AC-2), तृतीयवातानुकूलितः (AC-3), शयनयानवर्गः, सामान्यान्शः च।
आरक्षित-विवरणं
एषां रेलयानानां (०९०७७, ०९०७८, ०९०२३) आरक्षणम् ३ अगस्तः २०२५ तः प्रारभ्य पीआरएस्-काउण्टर् तथा IRCTC जालपृष्ठे (IRCTC Website) उपलब्धं भविष्यति।अधिकविवरणार्थं
यात्रायाः समय-सारणी, ठहराव-सूचना, डब्ब्यविन्यासादिकं www.enquiry.indianrail.gov.in इत्यस्मिन् जालपृष्ठे ज्ञातुं शक्यते।
हिन्दुस्थान समाचार