Enter your Email Address to subscribe to our newsletters
मुंबई, 1 अगस्तमासः, (हि. स.)।यात्रिकाणां सुविधायै च वेलाङ्कन्नी महोत्सवस्य 2025 तमे वर्षे आयोज्यमानस्य पूर्वसन्ध्यायाम् अधिकभीम्स्यान् सम्यक् प्रकारेण व्यवस्थायै च बान्द्राटर्मिनस्-वेलाङ्कन्नी-मध्ये एकं विशेषं रेलयानं सञ्चाल्यते। पश्चिमरेलमार्गस्य जनसम्पर्कविभागात् प्रकाशितायाः प्रेसविज्ञप्तेः अनुसारं, रेल्यानसंख्या 09093 इति बान्द्राटर्मिनस्-वेलाङ्कन्नी विशेष रेलयानं बुधवासरे 2025 तमस्य वर्षस्य अगस्तमासस्य 27 दिनाङ्के तथा शनिवासरे 06 सेप्टेम्बर दिनाङ्के अपि सायं 08:40 वादनपर्यन्तं बान्द्राटर्मिनस् इत्यस्मात् प्रस्थितं भविष्यति, यत् क्रमेण शुक्रवासरे च सोमवासरे च प्रातः 07:40 वादनपर्यन्तं वेलाङ्कन्नी नगरे आगमिष्यति।
एवमेव, रेल्यानसंख्या 09094 इति वेलाङ्कन्नी-बान्द्राटर्मिनस् विशेष रेलयानं शनिवासरे 30 अगस्ते च मङ्गलवासरे 09 सेप्टेम्बरे च रात्रौ 00:30 वादनपर्यन्तं वेलाङ्कन्नी इत्यस्मात् प्रस्थितं भविष्यति, यत् आगामिन् दिनं प्रातः 10:30 वादनपर्यन्तं बान्द्राटर्मिनस् इत्यस्मिन् स्थले आगमिष्यति।
एषा रेखा उभयदिशासु च बोरीवली, वसई रोड्, पनवेल्, लोनावला, पुणे, दौण्ड्, सोलापुरम्, कलबुर्गि, वाडी, यादगिर्, कृष्णा, रायचूर्, मंत्रालयम् रोड्, अदोनि, गुंतकल्, गूटी, ताडिपत्रि, यर्रगुंटला, कडप्पा, राजमपेटा, रेणिगुण्टा, काटपाडी, वेलूर् छावनी, तिरुवण्णामलै, विल्लुपुरम्, मयिलाडुतुरै, नागप्पट्टिनम् इत्यादिषु स्थानकेषु विरमिष्यति।
अस्मिन् रेल्याने ए.सी. द्वैतीय-स्तरणं, ए.सी. त्रैतीय-स्तरणं, शय्या-वर्गः, द्वितीय-श्रेणी सामान्यम् इत्येते डिब्बाः सन्ति। रेल्यानसंख्या 09093 इत्यस्य आरक्षणं 2025 तमस्य वर्षस्य अगस्तमासस्य 3 दिनाङ्कतः सर्वेषु पी.आर्.एस्. काउण्टर्-स्थलेषु च IRCTC जालपृष्ठे च आरभ्यते।
एतया विशेष रेलया विशेषभारेण विशेषयानरूपेण सञ्चाल्यते। रेल्यानानां समयः, स्थानेषु स्थितिः, संरचना च इत्यादीनां विस्तृतविवरणम् www.enquiry.indianrail.gov.in इत्यस्मिन् जालपृष्ठे लभ्यते।
हिन्दुस्थान समाचार