Enter your Email Address to subscribe to our newsletters
-सप्तसिंधु वाल्मीकि अध्ययन केंद्रं हरियाणा साहित्य अकादमी इत्यनयोः सरंक्षणे कृतोऽनुवादः
चंडीगढम्, 2 अगस्तमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंहसैनी महोदयः शनिवासरे पञ्चकूला इत्यस्मिन् स्थाने महर्षेः वाल्मीकेः कृते रामायणग्रन्थस्य बालकाण्डस्य पञ्जाबीभाषानुवादस्य विमोचनं कृतवान्। अस्मिन् काण्डे भगवतः श्रीरामस्य बाल्यकालवृत्तान्तानां वर्णनं कृतम् अस्ति।
मुख्यमन्त्रिणा उक्तम्— “सप्तसिन्धुवाल्मीकीयाध्ययनकेन्द्रं च हरियाणासाहित्यसंस्कृतिअकादमी च विशेषरूपेण मम कृतज्ञतां प्राप्नुताम्। एतेषां संरक्षणे एषः महान् कार्यः निष्पादितः। एतेषां कृपया समाजाय एकं अमूल्यं सांस्कृतिकं धरोहररूपं दत्तम् अस्ति। अतः अद्य दिनं अत्यन्तं आध्यात्मिकं च ऐतिहासिकं च अस्ति।”
सैनी महोदयः अवदत्— “यः अयं बालकाण्डस्य पञ्जाबीभाषानुवादः सम्पन्नः, एषः अस्माकं संस्कृतिम् आपसीं सौहार्दतां च दृढयति। अस्य दीर्घकालिकं प्रभावं भविष्यति। अस्मात् प्रत्येकः जनः प्रेरणां प्राप्स्यति।अस्मिन् सन्दर्भे मुख्यमन्त्रिणा सर्वेभ्यः आगतेभ्यः जनानां बालकाण्डस्य पुस्तकम् उपहाररूपेण दत्तम्।अत्र अवसरस्य साक्षिभूताः आसन्— मुख्यमन्त्रिणः ओएसडी भारतभूषणभारती, हरियाणासाहित्यसंस्कृतिअकादम्याः उपाध्यक्षः डॉ. कुलदीपचन्दअग्निहोत्रिः, अनेकाः सन्तः च अन्ये च व्यक्तयः।
---------------
हिन्दुस्थान समाचार