चिरंजीवी स्वस्य मेगा चलच्चित्रस्य 'विश्वम्भर' इत्यस्य रहस्यं प्रकाशितवान्
दक्षिणसिनेमा मेगास्टार चिरञ्जीवी स्वस्य आगामिचलच्चित्रस्य ''विश्वम्भर'' इत्यस्य शीर्षके चिरकालात् अस्ति। विशालबजटेन भव्यसेट् च निर्मितस्य चलच्चित्रस्य निर्देशनं वसिष्ठमल्लिदी करोति। एतत् चिरञ्जीवी-वृत्तेः महत्त्वाकांक्षी-चलच्चित्रेषु अन्यतमं मन्य
चिरंजीवी - फाइल फोटो


दक्षिणसिनेमा मेगास्टार चिरञ्जीवी स्वस्य आगामिचलच्चित्रस्य 'विश्वम्भर' इत्यस्य शीर्षके चिरकालात् अस्ति। विशालबजटेन भव्यसेट् च निर्मितस्य चलच्चित्रस्य निर्देशनं वसिष्ठमल्लिदी करोति। एतत् चिरञ्जीवी-वृत्तेः महत्त्वाकांक्षी-चलच्चित्रेषु अन्यतमं मन्यते, यस्य कृते प्रेक्षकाणां मध्ये प्रचण्डः उत्साहः वर्तते । अद्यैव चिरञ्जीवी स्वस्य आधिकारिक-एक्स-हन्डल-मध्ये एकं विडियो सार्वजनिकं कृत्वा प्रशंसकानां कृते महतीं सूचनां दत्तवान् । अस्मिन् चलचित्रे सः स्पष्टतया अवदत् यत् चलच्चित्रस्य चित्राङ्कनस्य -विलम्बस्य पृष्ठे केचन तान्त्रिक-निर्माण-सम्बद्धानि कारणानि सन्ति । परन्तु सः अपि अवदत् यत् दलेन परिश्रमः कृतः अधुना प्रतीक्षा समाप्तुं प्रवृत्ता अस्ति।

चिरञ्जीवी इत्यनेन घोषितं यत् 'विश्वम्भर' इत्यस्य प्रथमा दर्शनं अगस्तमासस्य २१ दिनाङ्के सायं ६:०६ वादने प्रदर्शितं भविष्यति। विशेषं वस्तु अस्ति यत् परदिने अर्थात् अगस्तमासस्य २२ दिनाङ्कः तस्य जन्मदिनम् अस्ति, अतः प्रशंसकाः एतत् अद्यतनं तस्य कृते विशेषं उपहाररूपेण पश्यन्ति। सः अपि प्रकाशितवान् यत् २०२६ तमस्य वर्षस्य ग्रीष्मर्तौ विश्वव्यापीरूपेण सिनेमागृहेषु एतत् चलच्चित्रं प्रदर्शितं भविष्यति।एषा घोषणा कृता एव 'विश्वम्भरः' सामाजिकमाध्यमेषु प्रवृत्तिः आरब्धा, प्रथमरूपं द्रष्टुं प्रशंसकाः उत्सुकतापूर्वकं प्रतीक्षन्ते।

कथायाः, कलाकारानां च दृष्ट्या अपि एतत् चलच्चित्रं विशेषम् अस्ति । त्रिशा कृष्णन 'विश्वम्भर' इत्यस्मिन् चिरंजीवी इत्यस्याः विरुद्धं दृश्यते। प्रथमवारं बृहत्पटले एतौ युगलं एकत्र दृश्यते, यस्य विषये प्रेक्षकाः अतीव उत्साहिताः सन्ति। तस्मिन् एव काले अभिनेता कुणालकपूरः अस्मिन् चलच्चित्रे एकस्य शक्तिशालिनः खलनायकस्य भूमिकां निर्वहति, यत् चलच्चित्रस्य महत्त्वपूर्णं आकर्षणं भविष्यति। निर्माणगृहस्य अनुसारं चलच्चित्रे भव्यदृश्यप्रभावाः, शक्तिशालिनः एक्शन-अनुक्रमाः, महत् संगीतं च भविष्यति । उद्योगविशेषज्ञानाम् मतं यत् 'विश्वम्भरः' चिरञ्जीवी-चलच्चित्रकलायां माइलस्टोन् सिद्धः भवितुम् अर्हति ।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता