एशियाई-चैम्पियनशिप-प्रतियोगितायां एलावेनिल-वलारिवन्या: 10 मीटर-एयरराफल्-क्रीडायां सुवर्णपदकं जितम्
शिमकेंटम् (कज़ाकिस्तानम्), 22 अगस्तमासः (हि.स.)। भारतीय-लक्ष्यभेदकः एलावेनिल-वलारिवान: शुक्रवासरे षोडशम्यां एशियाई-चैम्पियनशिप-प्रतियोगितायां महिलानां 10 मीटर-वायुराइफल्-स्पर्धायां अन्त्यप्रतियोगितायां प्रभावपूर्णं प्रदर्शनं कृत्वा सुवर्णपदकं जितम्।
भारतीय निशानेबाज एलावेनिल वलारिवान


शिमकेंटम् (कज़ाकिस्तानम्), 22 अगस्तमासः (हि.स.)। भारतीय-लक्ष्यभेदकः एलावेनिल-वलारिवान: शुक्रवासरे षोडशम्यां एशियाई-चैम्पियनशिप-प्रतियोगितायां महिलानां 10 मीटर-वायुराइफल्-स्पर्धायां अन्त्यप्रतियोगितायां प्रभावपूर्णं प्रदर्शनं कृत्वा सुवर्णपदकं जितम्। प्रतियोगितायां सम्मिलिता अपरभारतीया मेहुली घोष् अष्टसु अन्त्यलक्ष्यभेदकेषु 208.9 अङ्कान् प्राप्य चतुर्थस्थानं प्राप्तवती।

तमिलनाडुराज्यस्य षड्विंशतिवर्षीया सा क्रिडीका विश्वपदके बहूनि सुवर्णपदकानि जितवती अस्ति तथा च विश्व-चैम्पियनशिप-प्रतियोगितायां अपि शीर्षस्थानं प्राप्तवती। सा अन्त्यस्पर्धायां 253.6 इत्यस्मिन् अङ्के प्राप्य शीर्षस्थानं लब्धवती। चीनदेशस्य शिनलू-पेंग 253 अङ्कै: रजतपदकं प्राप्तं, कोरिया-देशस्य यूञ्जी-क्वोन 231.2 अङ्कै: कांस्यपदकं प्राप्तवती। एषा वलारिवानः अस्यां प्रतियोगितायां प्रथमं व्यक्तिगतं पोडियम्स्थानं आसीत्, पूर्वं तु सा दलस्पर्धासु एकं रजतपदकं एकं च कांस्यपदकं प्राप्तम्।

वालारिवनः 630.7 अङ्कै: अष्टमे स्थाने स्थित्वा अन्त्यस्पर्धायै योग्यतां प्राप्तं। घोष् 630.3 अङ्कै: दशमे स्थाने आसीत्, परन्तु अन्ये द्वौ उच्चस्थानस्थितौ भारतीयौ आर्या-बोर्से (633.2) सोनम्-मस्कर (630.5) च केवलं तालिका-अङ्कानां कृते स्पर्धमानौ जातौ, तेन तौ प्रतियोगितातः बहिः स्थितौ अतः घोष् अन्त्यस्पर्धायां प्रवेशं लब्धवती। वालारिवनः पदकं अस्मिन् महाद्वीपीये भारतस्य द्वितीयं वरिष्ठं व्यक्तिगतं सुवर्णपदकम् आसीत्, यत्र राष्ट्रं स्वलघु-लक्ष्यभेदकेषु प्रबल-प्रदर्शनस्य कृते शीर्षस्थाने स्थितम्।

अनन्तजीत्-सिंह-नरुका पुरुषाणां स्कीट्-स्पर्धायां भारतस्य प्रथमं वरिष्ठं सुवर्णपदकं जितवान्। द्विवारं ओलिम्पिक्-पदक-विजेत्री मनु-भाकर महिलानां 10 मीटर-वायु-भुशुण्डी-प्रतियोगितायां कांस्यपदकं अप्राप्ता।

हिन्दुस्थान समाचार / अंशु गुप्ता