‘एकदीवानेकस्य दीवानिता’ इत्यस्य अद्भुतं–प्रथमदृश्यं प्रकाशितम्
अभिनेताः हर्षवर्धन–राणे पुनः एकवारं चित्रपटले शृङ्गारः–भावनाभिः परिपूर्णां कथाम् दर्शयितुं प्रत्यागतः। तस्य आगामिनी चलचित्रस्य ‘एकदीवानेकस्य दीवानिता’ इत्यस्य प्रतीक्षां दर्शकाः दीर्घकालं यावत् कृतवन्तः आसन्, अधुना तु तस्य अद्भूत–टीज़रः प्रकाशितः। टी
हर्षवर्धन राणे, सोनम बाजवा - फाइल फोटो


अभिनेताः हर्षवर्धन–राणे पुनः एकवारं चित्रपटले शृङ्गारः–भावनाभिः परिपूर्णां कथाम् दर्शयितुं प्रत्यागतः। तस्य आगामिनी चलचित्रस्य ‘एकदीवानेकस्य दीवानिता’ इत्यस्य प्रतीक्षां दर्शकाः दीर्घकालं यावत् कृतवन्तः आसन्, अधुना तु तस्य अद्भूत–टीज़रः प्रकाशितः। टीज़रस्य प्रकाशनेनैव प्रेक्षकानां उत्साहः बहुना वर्धितः। अस्मिन् चलचित्रे प्रथमवारं हर्षवर्धनः अभिनेत्री–सोनम्–बाज्वया सह दृश्यः भविष्यति। तयोः नूतना युग्म–जोडी प्रेक्षकाणां समीपे अत्यन्तं प्रीत्या गृहीता। टीज़रे हर्षवर्धनस्य गम्भीरः आवेशयुक्तः च रूपः, सोनमायाः सौम्यता मासूम्यता च दृश्ये स्पष्टतया प्रत्यक्षेते, यैः कथायाः सौन्दर्यमधिकृतम्।

टीज़रदृशेषु स्पष्टं दृश्यते यत् एषा न केवलं प्रेमकथा, अपितु अस्याम् प्रेमः, आवेशः, द्वेषः, उन्मादः च सम्पूर्णरूपेण संयोजिताः। हर्षवर्धन–सोनमयोः भावनात्मक–दृश्याः हृदयस्पर्शिनः, रोमाण्टिक्–क्षणाः च प्रेक्षकान् मोहितवन्तः। तयोः रसायनं (केमिस्ट्री) विषये सामाजिक–माध्यमेषु विशेषः चर्चः चलति। चलचित्रस्य निर्देशनम् मिलाप–मिलन–जवेरी इत्यनेन कृतम्, यः मसालेदार–भावनात्मक–कथन–शैलीकृते प्रसिद्धः। निर्माणं अंशुल–गर्गः दिनेश–जैनः च कृतवन्तौ।

‘एकदीवाने की दीवानिता’ एतत् वर्षस्य दिवालीविशेष–अवसरे, 21 अक्टूबर् 2025 दिने चित्रगृहेषु प्रकाशितं भविष्यति। रोचकं यत् तस्मिन् दिने आयुष्मान्–खुराणायाः चर्चितं चलचित्रं ‘थामा’ अपि प्रदर्शनीयम्। अतः दिवाली–अवसरे दर्शकानाम् उभयोः महच्चित्रयोः स्पर्धा भविष्यति। टीज़रः अस्य स्पष्टं सूचयति यत् हर्षवर्धन–सोनमयोः एषा लव–स्टोरी केवलं रोमांसपर्यन्ता नास्ति, अपितु अस्याम् सम्बन्धेषु उच्चावचः, गाढाः भावाः, उन्माद–सीमापर्यन्तं नीतः प्रेम–जुनूनः अपि दृश्यते।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता