Enter your Email Address to subscribe to our newsletters
डॉ. मयंक चतुर्वेदी
गुवाहाटीनगरीतः प्राप्ता वार्ता सम्पूर्णदेशीयराजनीतिम् उद्विग्नां कृतवती। योजना–आयोगस्य पूर्वसदस्या, सामाजिककार्यकर्त्री च सैयदा सैयदैन हमीद इत्यस्याः वाक्यं विवादस्य विषयः जातम्। सा उक्तवती—“यदि कोऽपि बाङ्गलादेशीयः अस्ति, तर्हि तस्मिन् किं दोषः? तेऽपि मनुष्याः एव, भूमिः अपि अतीव विशालास्ति, तस्मात् तेऽपि अत्र निवसन्तु।” एषा वाणी केवलं असमस्य राजकारणं नालोकयति, अपि तु राष्ट्रस्य सुरक्षा–विचारं च गम्भीरं प्रश्नं करोति।
विकिपीडियायाः प्रमाणे—सैयदा सैयदैन हमीद भारतीयसामाजिक–स्त्रीअधिकाररक्षिका, शिक्षाविदुषी, लेखिका च योजना–आयोगस्य पूर्वसदस्या च अस्ति। सा नानासु महत्त्वपूर्णेषु संस्थासु सक्रियं योगदानं ददाति। तथापि यदा तादृशी व्यक्तिः घुस्पैठिनः समर्थनं करोति, तदा राष्ट्रहिताय कदापि ग्राह्यं न भवेत्।
अस्मिन् काले असमराज्ये, तथा अन्येषु प्रदेशेषु अपि, अवैधबाङ्गलादेशीयानां निष्कासनाय अभियानं प्रवर्तमानम्। किन्तु हमीद आरोपयति यत् असमसरकारः मुसलमानान् बाङ्गलादेशीय इति कथयित्वा तेषां प्रति विपत्तिं जनयति। सा अपि उक्तवती—“अल्लाह भूमिं मनुष्याणामर्थं निर्मितवान्, न तु पशूनाम्। यदि कोऽपि मनुष्यः भूमौ तिष्ठति तं च निष्कास्यते, तर्हि तत् मुसलमानानाम् कृते विनाशसमम्। यदि ते बाङ्गलादेशीयाः, तर्हि किम् दोषः? भूमिः अपि विशालास्ति, तेऽपि अत्र वसन्तु।” एतस्मिन् सह प्रशान्त भूषणः, हर्ष मन्दरः, जवाहर सरकार इत्यादयः अपि असमं प्राप्ताः।
केंद्रीयमन्त्री किरेन रिजिजू तस्याः वचनानि दृढतया निन्दितवान्। सः उक्तवान्—“मानवतानाम्ना गुमराहयितुं प्रयत्नः अयं। एषा भूमिः अस्माकं, अस्माकं च परिचयः। यदि बाङ्गलादेशे पाकिस्तानदेशे च अल्पसंख्याकाः हिन्दवः, सिक्खाः, बौद्धाः, ईसाई च सततं प्रताड्यन्ते, तर्हि किमर्थं तेषां विषये मौनं ध्रियते?”
असममुख्यमन्त्री हिमन्त बिस्वसरमा अपि प्रबलं वक्तव्यमकरोत्। सः उक्तवान्—“दिल्लीसमागतसमूहः अस्माकं वैधबेदखली–प्रक्रियाम् ‘मानवीयसंकट’ इति प्रस्तुतुं प्रयतते। किन्तु अस्माकं दृढसंकल्पः अस्ति। अस्माकं भूमेः संस्कृत्योः रक्षणे न कश्चित् दबावः न च दुष्प्रचारः अस्मान् निवारयितुं शक्नोति।” भाजपानेता पिजुष हजारिका व्याजेन उक्तवान्—“यदि प्रवासिनः प्रति तस्याः अतीव करुणा, तर्हि किमर्थं स्वगृहे न स्थापयति? मानवतानामकेन असमं भारं वाहयितुं न युक्तम्।”
अवैधबाङ्गलादेशीयानां संख्या राष्ट्राय त्रिविधं संकटं जनयति—संसाधनक्षीणता, अपराधप्रवृत्तिः, जनसांख्यिकपरिवर्तनं च। असम–समझौते १९८५ तः स्पष्टं निर्दिष्टम् यत् २४ मार्च् १९७१ ततोऽनन्तरं आगताः बाङ्गलादेशीयाः अवैधाः परिगण्यन्ते।
अन्ते केवलेन भावनया राष्ट्रनीतिः न सञ्चालयितुं शक्या। भारतं अन्यदेशानां डम्पिङ्ग्ग्राउण्ड् इति कर्तुं न युक्तम्। यदि बाङ्गलादेशीयाः अत्र स्थायिनः स्युः, तर्हि स्थानिकसमुदायानां स्वाधिकारः ह्रासं प्राप्स्यति। अत एव अवैधबाङ्गलादेशीयाः राष्ट्राय नासूरः, मानवतानामकेन तेषां समर्थनं राष्ट्रविरोधि अपराधः एव।
---------------
हिन्दुस्थान समाचार