Enter your Email Address to subscribe to our newsletters
नवदेहली, 26 अगस्तमासः (हि.स.)। जेम्फील्ड्स्-समूहेन स्वस्य नूतनायां उच्च-गुणवत्ता-युक्तायां पन्न-सघोषविक्रये ‘इम्बू’ इति प्रस्तुतः। एषा सघोषविक्रयः 25 अगस्ततः 11 सितंबर-यावत् प्रवर्तिष्यते। 11,685-कारेट्-भारसमेतः इम्बू जगतः महत्तमा एकैकः पन्न-उत्पादक-खनि-स्थानात् कागेम-खनि-नाम्नि लब्धः नूतनः च महान् च दुर्लभरत्नः अस्ति।
एड्रियन-बैंक्स्, जेम्फील्ड्स्-प्रबन्ध-निदेशकः (उत्पाद-विक्रय-विभागः), मङ्गलवासरे प्रदत्ते वक्तव्ये अवदत्—“अस्य महानः रत्नस्य प्रकाशर्थं तीक्ष्ण-दीप्तेः आवश्यकता अस्ति, तथापि इम्बू गहनं हरितवर्णं दर्शयति, यस्मिन् सुवर्णाभा निर्मलता च दृश्यते या नेत्राणि आकृष्णोति।”
सः अवदत्—“सुलभं कल्पयितुं शक्यते यत् इम्बू-रत्नात् बहवः उच्च-गुणवत्ता-युक्ताः पन्न-खण्डाः उत्पादितुं शक्येरन्, ये आकारेण अपि महत्त्ववन्तः स्युः। एतादृशः दुर्लभः संग्रहः अस्मात् एकस्मात् एव रत्नात् पूर्णः उच्चाभरण-समूहः निर्मीयेत। एषा अन्वेषण अस्य नूतनस्य स्वामिनः कृते न केवलं असाधारण-रत्नानां स्रोतुरूपेण आकर्षकः, अपि तु अनन्य-निवेशरूपेण अपि, यः असाधारण-पन्नानां इतिहासे स्मरणीयः भविष्यति।”
इम्बू-अन्वेशणात् पूर्वं 6,225-कारेट्-भारवान् इन्सोफुः (‘गजः’ 2010), 5,655-कारेट्-भारवान् इङ्कालामुः (‘सिंहः’ 2018), 7,525-कारेट्-भारवान् चिपेम्बेले (‘गण्डकः’ 2021) च प्राप्ताः। 2,337-ग्राम् अर्थात् 11,685-कारेट्-भारयुक्तः इम्बू कागेमे यावत् अद्यावधि प्राप्तः महत्तमः एकैकः असाधारण-गुणवत्ता-युक्तः रत्नः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता