दहेजहत्याकाण्डे जिगनारक्षकैः महत्त्वपूर्णं कार्यं कृतम्, द्वौ अभियुक्तौ गृहीतौ
- वरिष्ठ-आरक्षकाधिकारिणः निर्देशनात् शीघ्रं कार्यं कृतम्, न्यायालयस्य आदेशेन उभौ आरोपितौ कारागारं प्रेषितौ। मीरजापुरम्, 26 अगस्तमासः (हि.स.)। जिगनारक्षकैः दहेजहत्याया विषयं शीघ्रतया गृहीत्वा मंगलवारे द्वौ नामनिर्दिष्टौ अभियुक्तौ गृहीत्वा कारागारं प्
दहेज़ हत्या में गिरफ्तार दो आरोपित।


- वरिष्ठ-आरक्षकाधिकारिणः निर्देशनात् शीघ्रं कार्यं कृतम्, न्यायालयस्य आदेशेन उभौ आरोपितौ कारागारं प्रेषितौ।

मीरजापुरम्, 26 अगस्तमासः (हि.स.)। जिगनारक्षकैः दहेजहत्याया विषयं शीघ्रतया गृहीत्वा मंगलवारे द्वौ नामनिर्दिष्टौ अभियुक्तौ गृहीत्वा कारागारं प्रेषितौ।

अगस्त् २४ दिने जिग्ना–स्थानके आरक्षकालये जगदीशप्रसादः बिन्दः, निवासी नचनिया बीर कन्तित् (विन्ध्याचल–क्षेत्रे), निवेदनं कृतवान् यत् तस्य भगिनी दहेजस्य मागां प्रति ससुरालपक्षेण पीडिता, अन्ते च हता। निवेदनस्य आधारेण अपराधप्रकरणं पञ्जीकृत्य विवेचना आरब्धा।

घटनां गम्भीरतया गृहीत्वा वरिष्ठआरक्षकाधिकारिणः सोमेन बर्मा महोदयेन स्त्रीसम्बद्धेषु अपराधेषु त्वरितं कार्यं कर्तुं निर्देशः दत्तः। क्षेत्राधिकारी–लालगञ्जस्य नेतृत्वे जिग्ना–आरक्षकप्रभारी आरोपितानां शीघ्रग्रहणाय आदेशं दत्तवान्।

मंगलवारदिने उप–निरीक्षकः रामबचन यादवः आरक्षकदलसमेतः गुप्तसूचनेन आरोपितं लालमणिं बिन्दं (स्व. पखण्डु बिन्दस्य पुत्रम्) तथा प्रदीपकुमारं (लालमणिबिन्दस्य पुत्रम्), निवासीं बघेडा–कलां, गृहीत्वा। आवश्यकं विधिकं कार्यं सम्पन्न्य न्यायालयस्य आदेशेन उभौ कारागारं प्रेषितौ।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता