Enter your Email Address to subscribe to our newsletters
अद्यतनदिवसेभ्यः चलच्चित्रगृहेषु अनेके महाकलाकाराणां चलचित्राणि दर्शकानां महानन्दं जनयन्ति। तेषु एव एकं अस्ति प्रसिद्धकलाकारः-राजनिकान्तस्य कुली इति। राजनिकान्तः स्वीयया प्रबलया अभिनयकौशलया पुनः एकवारं प्रशंसकानां हृदयं जितवान्। बॉक्स ऑफिस इत्यस्मिन् अपि चलचित्रं निरन्तरं स्वं प्रभुत्वं धारयति। विमोचनस्य द्वितीयसप्ताहे अपि कुली कोटिशः सम्पत्तिं प्राप्नोति।
बॉक्स-ऑफिस-ट्रैकर सैकनिल्क नामकस्य वृत्तान्तानुसारं, कुली इत्यस्य द्वादशमे दिने, यः अस्ति द्वितीयः सोमवासरः, त्रिकोटि रूप्यकाणां सम्पत्तिं लब्धवान्। अस्यां प्रप्तौ चलचित्रस्य कुलं घरेलुकलैक्शनं 260.35 कोटिरूप्यकाणि प्राप्तानि। केवलं भारतदेशे न, अन्तर्राष्ट्रीयस्तरे अपि कुली अद्भुतं प्रदर्शनं करोति। अद्यावधि चलचित्रं विश्वव्यापीणि 479 कोटिरूप्यकाणि अतिशयेन व्यापारं कृतवती। अस्य महा-आयव्ययक-चलचित्रस्य व्ययः प्रायः 350 कोटिरूप्यकाणि इति उक्तम्।
कुली इत्यस्मिन् चलचित्रे राजनिकान्तेन सह नागार्जुनः अक्किनेनी, श्रुति हासन, सौबिन शाहिर्, उपेन्द्रः, सत्यराजः, रचिता राम च इति कलाकारः अपि महत्वपूर्णानि भूमिकाः अभिनीतवन्तः। तदन्यथा आमिरखानः, पूजा हेगडे च अपि अस्मिन् चलचित्रे संक्षिप्त-रूपेण दृश्ये प्रकटेते। अस्याः चलचित्रस्य निर्देशनं कैथी, विक्रम, मास्टर इत्यादि महाब्लॉकबस्टर-चलचित्राणां निर्देशकः लोकेश-करणगराजः कृतवान्। बॉक्स-ऑफिस् इत्यत्र उत्सवं जनयित्वा अधुना एषः चलचित्रः शीघ्रं एव अमेज़न प्राइम विडियो इत्यस्मिन् विमोक्ष्यते। कुली इत्यस्य सफलतायाः अनन्तरं प्रसिद्धकलाकारः-राजनिकान्तः अद्यतनं स्वस्य आगामीं चलचित्रं जेलर 2 इत्यस्य कृते सज्जो भविष्यति, यस्याः चित्रणं शीघ्रं आरभ्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता