दक्षिणदिल्लीसुपरस्टार्स् दलः नारीडीपीएल् उपाधिं विजितवन्तः, रोमहर्षकान्तिम् अन्तिमस्पर्धायां केन्द्रीयदिल्लीक्वीन्स् नामकं दलम् एकेन एव धावेन पराजितवन्तः।
नवदेहली, 25 अगस्तमासः (हि.स.)। अरुणजेटलीक्रीड़ाङ्गणे रविवासरे रात्रौ सम्पन्ने महिला-दिल्ली-प्रीमियर-लीग् 2025 इत्यस्य अन्तिमप्रतियोगे क्रिकेटरसिकाणां हृदयेषु परमानन्दः जातः। गतवर्षस्य उपविजेता दक्षिणदिल्ली-सुपरस्टार्ज् इयं वेला विजेतारूपेण प्रतिपन्न
डीपीएल खिताब के साथ साउथ दिल्ली की टीम


नवदेहली, 25 अगस्तमासः (हि.स.)।

अरुणजेटलीक्रीड़ाङ्गणे रविवासरे रात्रौ सम्पन्ने महिला-दिल्ली-प्रीमियर-लीग् 2025 इत्यस्य अन्तिमप्रतियोगे क्रिकेटरसिकाणां हृदयेषु परमानन्दः जातः। गतवर्षस्य उपविजेता दक्षिणदिल्ली-सुपरस्टार्ज् इयं वेला विजेतारूपेण प्रतिपन्ना, केन्द्रीयदिल्ली-क्वीन्स् इत्येताः केवलं १ रनं पराजित्य चम्पियन् अभवन्।

लक्ष्यं 122 धावानां प्राप्तुं प्रयतमानानां क्वीन्स्-संघस्य आरम्भः दुष्टः आसीत्। आदौ विकेट-पतनम्, मध्ये वृष्ट्या खेलविघ्नः, तेन तेषां पारी लयं न जग्राह। 74/5 इति संकटे स्थिते तस्मिन् दले मोनिका (33 धावा, 28 गोला) तथा रियाशौकीन (28 धावा, 28 गोला) इत्युभे षष्ठविकटाय 33 धावानां साझेदारीं कृत्वा स्थैर्यं दत्तवत्यौ। परन्तु निर्णायककाले मोनिका पतिता, ततः खेलस्य रूढिः परिवर्तिता। अवशिष्टबल्लभटाः न प्रतिषेधं दातुं शेकुः, फलतः 20 ओवर-अन्ते 120/8 इत्येव प्राप्य एकेन धावेनेव लक्ष्येभ्यः हीना अभवन्।

दक्षिणदिल्लीस्य मेधावी बिधुरी त्रयोऽपि विकेट् 3 ओवर-प्रसरे 26 धावा दत्वा प्राप्तवती। हिमाक्षी चौधरी अपि 4 ओवर-प्रसरे केवलं 18 धावा दत्वा द्वौ विकेट् चटकृतवती।

अपूर्वं टॉस-जित्वा प्रथमं क्रीडितुं प्रवृत्ता सुपरस्टार्ज्-दलस्य आरम्भः सामान्यः आसीत्।

तनिष्कासिंहः (14) तथा शिवि शर्मा (29) पारीं धारयामासताम्। ततः तनिशासिंह (28) अपि शिव्या सह 50 धावानां प्रमुखसहभागीं कृत्वा स्थैर्यं दत्तवती। किन्तु तयोः पतनेन मध्यक्रमः भग्नः।

क्वीन्स्-पक्षतः प्रिया मिश्रा (2/19), निधि माहतो(2/24), साची (2/7) इत्येते त्रयः अतीव प्रशंसनीया गेंदनकला दर्शितवन्तः। तथापि कप्त्री श्वेता सेहरावतः (34 धावा, 24 गोला) अन्त्यपर्यन्तं संघर्ष्य 20 ओवर-अन्ते 121/8 पर्यन्तं दलं नीतवती। स एव स्कोरः अन्ततः विजयं दानाय निर्णायकः जातः।

संक्षिप्त-सङ्ख्यापट्टिका

दक्षिणदिल्ली सुपरस्टार्ज् – 121/8, 20 ओवर (श्वेता सेहरावत् 34, शिविशर्मा 29, तनिशा सिंह 28; प्रियामिश्रा 2/19, निधिमहतो 2/24, साची 2/7)।

केन्द्रीयदिल्ली क्वीन्स् – 120/8, 20 ओवरः (मोनिका 33, रियाशौकीन 28 मेधावी बिधुरी 3/26, हिमाक्षी चौधरी 2/18)।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता