Enter your Email Address to subscribe to our newsletters
लखनऊ, 26 अगस्तमासः (हि.स.)। योगिसर्वकारः प्रदेशस्य कन्याः महिलाः च सशक्ताः आत्मनिर्भराश्च भविष्यन्ति इति दिशि निरन्तरं कर्म करोति। ग्राम्यविकासे च महिलानां सहभागिता वर्धयितुं नानायोजनाः प्रवर्तन्ते। तस्मिन् अन्तर्गते योगीसर्कारः स्वयं सहायता समूहेषु महिलाः सौरपटल–प्रदीपन–ईवीचार्जिंग–सौराधारितेषु योजनासु सहभागिनः कर्तुं “सूर्यसखी” इत्यनेन कार्यक्रमेण संयोजयिष्यति।
अस्य क्रमस्य अन्तर्गते मुख्यमन्त्रिणः योगी–मार्गदर्शनेन बुधवासरे UPSRLM नामकसंस्थायाः अधीनात् DEWEE (Decentralized Energy for Women’s Economic Empowerment) इति कार्यक्रमः आयोज्यते। अस्य लक्ष्यं वर्षे 2030 पर्यन्तं लक्षसंख्या–महिलानेतृत्वयुक्तेषु उद्यमेषु DRE (Decentralized Renewable Energy) इति प्रापयितुं भवति। अस्य माध्यमेन यत्र सौरऊर्जाक्षेत्रे शीघ्रवृद्धिः भविष्यति, तत्र ग्राम्यनगरीयमहिलाः आर्थिकतया सबलाः भविष्यन्ति।
सौरऊर्जया प्रकाशमानाः भविष्यन्ति ग्राम्यदूरदेशीयप्रदेशाः
UPSRLM–निदेशिका दीपा रञ्जन अवदत्—योगीसर्कारः निरन्तरं महिला–सशक्तिकरणं ग्राम्यविकासं च बलं दत्ते। यदि महिलाः आर्थिकतया सशक्ताः स्युः, तर्हि समाजे समृद्धेः मार्गः उद्घाट्येत। अस्यै दृष्ट्याः अन्तर्गतं DRE–प्रवर्तनं महत्त्वपूर्णं कदमः। DRE तु Off-grid अथवा Mini-grid–ऊर्जासमाधानैः सम्बद्धम्। येषु ग्राम्यदूरदेशेषु पारम्परिकं विद्युत्सञ्जालं प्रापयितुं कठिनं भवति, तत्र DRE गृहाणि समुदायांश्च स्वच्छ–सुलभ–विश्वसनीय–ऊर्जया पूरयिष्यति। अस्याः पहलायाः माध्यमेन महिलाः न केवलं स्वीयां आर्थिकस्थितिं सुधारीष्यन्ति, अपि तु स्वच्छ–ऊर्जासमाधानानां प्रचारप्रसारे अपि सक्रियाः भविष्यन्ति।
महिलाः सौरऊर्जासम्बद्धाः भविष्यन्ति
DEWEE–कार्यक्रमे अन्तर्गतं महिलाः न केवलं DRE–समाधानानां संस्थापन–परिपालन–मरम्मतिषु सक्षमाः भविष्यन्ति, अपि तु स्वसमुदायेषु स्वच्छऊर्जासम्बद्धाः सेवाः प्रदास्यन्ति। अनेन तासां आयः वर्धिष्यते, ताः च समाजे श्रेष्ठं भूमिकां वहिष्यन्ति। लघ्वुद्यमाः अपि स्थापयितुं शक्नुवन्ति, येन ताः नूतनं सशक्तिकरणसंधिं प्राप्स्यन्ति।
अस्य कार्यक्रमस्य सफलतायै विभागेन PCI India, HSBC, Global Energy Alliance for People and Planet, Gates Foundation India, Prerna Ojas इत्यादिभिः संस्थाभिः सह साझेदारी कृता। एते संस्थाः प्रदेशस्य 20 जिलेषु DRE–प्रवर्तनं भूमौ स्थापयिष्यन्ति। एषां सहयोगेन महिलानां कृते समावेशकं लचिलं च स्वच्छऊर्जातन्त्रम् निर्माणं भविष्यति।
कार्यक्रमे UPSRLM–निदेशिका दीपा रञ्जन, PCI India–जलवायु–रणनीतिनिदेशकः शिशिरकुमारसिंहः, ग्राम्यविकासायुक्तः जी.एस. प्रियदर्शी, UP NEDA–निदेशकः इन्द्रजीतसिंहः, उद्योगनिदेशकः MSME–आयुक्तः कानुपर के.वि. पाण्डियनः, अपरमुख्यसचिवः ग्राम्यविकासविभागस्य हिमांशुकुमारः, नवीननवीकरणीयऊर्जामन्त्रालयात् वरिष्ठनिदेशक–वैज्ञानिकः जीवनकुमारः जेठानी, Gates Foundation–निदेशकः हरिमेननः इत्यादयः उपस्थिताः भविष्यन्ति।
--------------
हिन्दुस्थान समाचार