रोमांसनाट्यपूर्णस्य ‘एकः चतुरः नारः’ इति चलचित्रस्य उपोद्घोषदृश्यः (ट्रेलरः) प्रकाशितः।
गतपदान्तेभ्यः अनेकेभ्यः मासेभ्यः आरभ्य निर्देशकः, चलचित्रनिर्माता च, नायिका च दिव्याखोसलाकुमार स्वस्य आगामिन्याः चलचित्रस्य ‘एकः चतुरः नारः’ इत्यस्य विषये निरन्तरं चर्चायां स्थिताः आसन्। यतः अस्याः चलचित्रस्य निर्देशनं उमेशः शुक्लः अकुर्वत्, यः ‘१०२
दिव्या खोसला कुमार, नील नितिनमुकेश - फाइल फोटो


गतपदान्तेभ्यः अनेकेभ्यः मासेभ्यः आरभ्य निर्देशकः, चलचित्रनिर्माता च, नायिका च दिव्याखोसलाकुमार स्वस्य आगामिन्याः चलचित्रस्य ‘एकः चतुरः नारः’ इत्यस्य विषये निरन्तरं चर्चायां स्थिताः आसन्। यतः अस्याः चलचित्रस्य निर्देशनं उमेशः शुक्लः अकुर्वत्, यः ‘१०२ नॉट आउट्’ तथा ‘ओ एम् जी’ इत्यादीनां सफलानां स्मरणीयानां च चलचित्राणां कृते प्रसिद्धः अस्ति। अस्य चलचित्रस्य नायकपरिषदेव विशेषता अस्ति, यस्मिन् दिव्यायाः सह नील नितिन् मुकेशः मुख्यपात्रं निर्वहति। अधुना यदा निर्मातृभिः अस्य उपोद्घोषदृश्यः प्रकाशितः, तदा प्रेक्षकाणां उत्सुकता अतिवृद्धा अभवत्।

हास्य-रोमांचयोः संमिश्रणम्

उपोद्घोषदृश्यस्य आरम्भे एव स्पष्टं भवति यत् ‘एकः चतुरः नारः’ इत्यस्मिन् लघुहास्यं सह रोमांचकारिणा रहस्येन सह संयुक्तम् अस्ति। अत्र दिव्या-नीलयोः मध्ये चातुर्ययुक्तः द्यूतक्रीडासदृशः खेलः प्रमुखरूपेण दृश्यते। कथा आरभ्यते दिव्यायाः पात्रात्, या जीविकोपार्जनाय नानाविधानि कर्माणि करोति। अपरस्मिन् पृष्ठभागे नील नितिन् मुकेशः ‘अभिषेक वर्मा’ इति पात्रं निर्वहति, यः धनी प्रभावशाली च पुरुषः अस्ति, यस्य जीवनं सर्वथा व्यवस्थितम् इव दृश्यते। किन्तु यथा यथा उपोद्घोषदृश्यं अग्रे गच्छति, तथा कथा रोचकानि घटनानि गृह्णाति। दिव्यायाः हस्ते किञ्चन गूढं रहस्यं लभ्यते, येन सा नीलं ब्लैकमेल् (गोपनप्रकटीकरणस्य भीत्या धनलाभः) कर्तुम् आरभते। अत्रैव उभयोः मध्ये बिल्ली-मूषिकयोरिव संघर्षः आरभ्यते। एका ओर दिव्यायाः चातुर्यम्, अपरस्यां ओर नीलस्य क्रोधः विस्मयः च, एवं च तयोः द्वन्द्वं कथां रोचकां करोति।

निर्देशकस्य उमेशस्य शुक्लस्य विशेषता आसीत् यत् सः मनोरञ्जने सामाजिकसन्देशं च रोचकं च घटकं संयोजयति। उपोद्घोषदृश्यं दृष्ट्वा अनुमानं क्रियते यत् ‘एकः चतुरः नारः’ अपि तस्मैव शैल्ये निर्मिता अस्ति। अस्मिन् यत्र हास्यपरिहासः लघुहास्यसमयः च वर्तते, तत्र रहस्यं रोमांचकत्वं च अस्ति, येन प्रेक्षकाः सम्पूर्णकाले आसक्ताः तिष्ठेयुः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता