पूर्वी सिंहभूम जिलायां महन्नियुक्तिभ्रष्टाचारः, शतशो युवानः कृता बंधकाः
पूर्वी सिंहभूमम्, 27 अगस्तमासः (हि.स.)।पूर्वसिंहभूमिजिल्लायां जमशेदपुर-घाटशिलाक्षेत्राभ्यां महदेकं रोजगार-कौटिल्यकाण्डं प्रकाशमागतं। “ग्लेज् इण्डिया”, “राधा इन्टरप्राइजस्”, “रॉयल् हेल्थ इण्डिया” इत्यादयः कूटसंस्थाजनाः जालकं निर्माय टाटा-इत्यादिषु विख
पुलिस द्वारा डिटेन किए गए युवक और युवतियां


पूर्वी सिंहभूमम्, 27 अगस्तमासः (हि.स.)।पूर्वसिंहभूमिजिल्लायां जमशेदपुर-घाटशिलाक्षेत्राभ्यां महदेकं रोजगार-कौटिल्यकाण्डं प्रकाशमागतं। “ग्लेज् इण्डिया”, “राधा इन्टरप्राइजस्”, “रॉयल् हेल्थ इण्डिया” इत्यादयः कूटसंस्थाजनाः जालकं निर्माय टाटा-इत्यादिषु विख्यातसंस्थासु नियोजनाय नामकृत्वा देशस्य विविधान्यराज्यानि प्राप्त्य आगतान् शतान् युवान् प्रमथ्य, बलात् कार्ये नियोजितवन्तः।

उक्तं यत् एतेषां कूटसंस्थानां प्रतिनिधयः बिहार-उत्तरप्रदेश-झारखण्डाद्यन्यराज्येभ्यः बेरोजगारान् युवान् युवतीश्च आहूय पञ्चविंशतिसहस्रं रूप्यकाणि ग्रहणीयानि कृत्वा ततो विपणनकार्यं दत्तवन्तः। यः विरोधं करोति स्म, तं वनप्रदेशं नीत्वा ताड्यते स्म अथवा कक्षेभ्यः अन्तर्गृह्य बन्ध्यते स्म।

एते युवानः पृथक्कृतेषु किरायागृहेषु निवासयामासुः, च मासानाम् अवधौ अपि बन्धकरूपेण कार्ये बाध्यन्ते स्म। पुलिसस्य आकस्मिकछापेमारिणि बहवः विस्मयकारिणः तथ्याः प्रकाशमागताः। ग्रामीणएस्पी रेशवगर्गस्य नेतृत्वे कृतेऽस्मिन् अभियानमध्ये घाटशिलातः प्रायः १८० युवानः, जमशेदपुरस्य छोटगोविन्दपुरे भोला-बागानप्रदेशात् शतम् युवानः च उद्धृताः।

स्थानीयजनाः अवदन् यत् घटनास्थले प्रायः पञ्चशतं सहस्रं वा युवत्यः अपि आसीत्, किन्तु सर्वाः तावत् उद्धर्तुं न शक्यन्ते स्म। अन्वेषणकाले पुलिस्या विपणनसंस्थासम्बद्धेषु १५० जनान् प्रति प्रश्नाः कृता। एतेषु कतिपयाः देवघरजिल्लानिवासिनः इति उक्तम्। प्रश्नकाले कश्चन पूर्वकर्मचारी गम्भीरान् आरोपान् कृत्वा अवदत्— तस्मात् पञ्चविंशतिसहस्रं रूप्यकाणि गृहीतानि, स्वगृहं गन्तुमिच्छायाम् तस्य ताडनं कृतम्।

एवमेव अस्य कर्मचारिणः प्रार्थनापत्रे एव सम्पूर्णः प्रकरणस्य प्रकाशः जातः, ततः पुलिस्या छोटगोविन्दपुरं, घाटशिलायाः मऊभण्डार-ओपीक्षेत्रे पञ्चपाण्डवप्रदेशं च छापेमार्य निरीक्षितम्।

अधुना पुलिस् सम्पूर्णं जालकं विशदीकरोति, च अस्य प्रकरणं झारखण्डस्य यावत्कालं महत्तमं रोजगार-कौटिल्यम् इति मन्यते— यत्र सहस्रशः युवानः प्रमथ्य न केवलं वित्तीयदुष्कृत्या पीडिताः, अपि तु बन्धकरूपेण शोषिताः अपि। एषा कार्यवाही सोमवासरस्य अर्धरात्रिपर्यन्तं प्रवृत्ता आसीत्। बुधवासरस्य प्रातः पुनः निगृहीतानां युवक-युवत्योः प्रति प्रश्नाः प्रवृत्ताः।

---------------

हिन्दुस्थान समाचार