Enter your Email Address to subscribe to our newsletters
-डॉ प्रियंका सौरभः
राष्ट्रियस्वयंसेवकसंघस्य शतवर्षाः केवलं इतिहासस्य उपलब्धयः न भवन्ति, किन्तु भविष्यदिशायाः संकल्पः भवन्ति। संघस्य उद्देश्यं अस्ति— कुलं सुदृढं कर्तुम्, पर्यावरणस्य संरक्षणं, समाजे समरसतां स्थापयितुम्, स्वदेश्याः आत्मनिर्भरत्वस्य च आश्रयणं, नागरिककर्तव्यपालनस्य सुनिश्चितिः च। एतेभ्यः पञ्चसंकल्पेभ्यः भारतस्य भविष्यं उज्ज्वलं आत्मनिर्भरं च भविष्यति।
संघस्य मतम्— “वसुधैव कुटुम्बकम्” इत्यस्य आदर्शमार्गेण गत्वा भारतं केवलं स्वसमाजं सशक्तं करिष्यति न तु, अपि तु जगतः सर्वस्य कृते शान्तेः, सद्भावस्य, सहयोगस्य च संदेशं दत्त्वा विश्वगुरोः भूमिकां पालयिष्यति।
संघस्य शतवर्षपर्यन्तं सम्पूर्णे जातेषु देशव्यापिनि विशेषआयोजनानि प्रवृत्तानि। तेषु त्रिदिवसीयं शताब्दीमहोत्सवः अपि प्रस्तावितः अस्ति, यस्मिन् संघस्य शतवर्षीययात्रा, उपलब्धयः, भविष्यरूपरेखा च प्रकाश्यन्ते।
संघस्य स्थापना १९२५ तमे वर्षे विजयादशम्यां नागपुरे डॉ॰ केशवबलिरामहेडगेवारमहाशयेन कृता। तस्मिन्नेव समये दुर्लभं आसीत् चिन्तयितुं यत् किञ्चन अल्पैः स्वयंसेवकैः आरब्धः प्रयासः आगामिषु शतवर्षेषु भारतीयसमाजजीवनस्य विशालतमः, व्यापकतमश्च संगठनः भविष्यति। शतवर्षाणि केनचित् संस्थायाः केवलं कालगणना न स्यात्, अपि तु तस्याः प्रासङ्गिकता, जीवन्तता, समाजे प्रभावः च एषां प्रमाणानि भवन्ति। संघस्य शतवर्षीययात्रा संघर्षेण, सेवया, संगठनैः, संस्कारैः च परिपूर्णा आसीत्।
संघस्य आरम्भः शाखारूपेण जातः। सामान्यरूपेण दृश्यन्तः खेलाः, व्यायामाः, गीते, अनुशासनं च केवलं शारीरिकशक्तिं न निर्मायामासुḥ, किन्तु एवं पीढिं निर्मितवन्तः येन समाजे समर्पणम्, राष्ट्रे दायित्वबुद्धिः च जीवनस्य अङ्गत्वेन स्वीक्रियते।
अनेकवारं संघः निषिद्धः जातः, कठिनताः प्राप्ताः, विरोधाः अपि आसन्—परं संघः प्रतिप्रसङ्गं अधिकबलयुक्तः उदीर्णः। १९४७ तः आरभ्य आपात्कालपर्यन्तं, विविधेभ्यः आलोचनाभ्यः परं अपि संघस्य कर्मगतिः न कदापि न्यूनाभूत्।
अद्य संघस्य प्रमुखपहिचानं सेवाकार्येषु दृश्यते। यदा कदा अपदा आगच्छति, स्वयंसेवकाः प्रथमं सहायतायै धावन्ति। बाढ़ु, भूकम्पः, चक्रवातः, महामारी च—सर्वत्र संघकार्यकर्तारः निःस्वार्थभावेन सेवां कुर्वन्ति।
शिक्षाक्षेत्रे विद्याभारती इत्यस्य सहस्रशः विद्यालयाः केवलं आधुनिकशिक्षां न ददाति, अपि तु भारतीयसंस्कृत्या जीवनमूल्यैः च छात्रान् योजयन्ति। ग्रामविकासः, वनवासिसेवा, स्वदेशीप्रचारः, सामाजिकसमरसतायाः अभियानं च संघस्य परिचयः जातः।
संघस्य शतवर्षीययात्रायाः महानतमं योगदानं एषः—भारतीयसमाजे आत्मगौरवस्य भावः जागृतः। शताब्द्याः गुलामी, पराधीनता च समाजं हीनतया आत्मसंकोचेन च पूरितवन्तः। संघेन उक्तं—भारतं केवलं राष्ट्रम् न, अपि तु ऐकं सभ्यता या विश्वाय मार्गं दातुं समर्था। शाखायां गीयमानः गीतः केवलं स्वरः न, अपि तु आत्मगौरवस्य, राष्ट्रिय-अस्मितायाः च प्रतीकः।
तस्मात् संघस्य प्रभावः अद्य राजनैतिके, शिक्षायाम्, संस्कृतौ, सामाजिकसंस्थासु, प्रवासीभारतीयेषु च विस्तृतः अस्ति।
शताब्दीक्षणं केवलं अतीतस्मृत्याः उत्सवः न, परं भविष्यदिशायाः निर्धारणस्य अवसरः। पञ्चजन्ये प्रकाशिते लेखे उक्तम्—यदि कस्यचित् व्यवस्थायाः विनाशे पञ्चाशत् वर्षाणि प्रयुज्यन्ते, तर्हि तस्याः सुधाराय शतवर्षाणि अपेक्षितानि। संघस्य विश्वासः—एषः कार्यः कठिनः अवश्यं, परं न कदापि असम्भवः।
संघः पञ्च प्रमुखलक्ष्याणि स्वीकरोति— (१) परिवारप्रबोधनम्, (२) पर्यावरणसंरक्षणम्, (३) सामाजिकसमरसता, (४) स्वदेश्याः आत्मनिर्भरत्वं, (५) नागरिककर्तव्यपालनं च।
परिवारः भारतीयसंस्कृतेः धुरी भवति। प्रकृतेः संरक्षणं जीवनस्य आधारः। जातिभेदात् ऊर्ध्वं समाजस्य ऐक्यं समयस्य आवश्यकता। स्वदेश्याः आत्मनिर्भरत्वं आर्थिकस्वातन्त्र्यस्य मार्गः। नागरिककर्तव्यपालनं राष्ट्रस्य सुदृढतायाः कारणम्। एतानि केवलं नाराः न, अपि तु गम्भीरसामाजिकपरिवर्तनस्य संकल्पाः।
संघः अद्य केवलं राष्ट्रियस्तरे न कार्यं करोति, किन्तु वैश्विकदृष्ट्या अपि। “वसुधैव कुटुम्बकम्” इत्यस्य संदेशः अद्य जगतः कृते मार्गदर्शकः। योगः, आयुर्वेदः, भारतीयसंस्कृतिः च विश्वे मानं प्राप्नुवन्ति।
संघस्य स्वप्नं—भारतं केवलं राजनैतिक-अर्थशक्त्या न, अपि तु संस्कृत्या अध्यात्मदृष्ट्या च विश्वगुरुः भवेत् । परिस्थितयः अपि सन्ति—तन्त्रज्ञानयुगे मूल्यरक्षणं कठिनं जातम्। मोबाइल-इण्टरनेट् च सुविधां दत्ते, परं परिवारसमाजयोः डोरं दुर्बलयति। उपभोक्तावादः जीवनं प्रतियोगितायां, प्रदर्शनाय च परिवर्तयति। वैश्वीकरणं अवसरान् दत्तवान्, किन्तु सांस्कृतिकपरिचयाय संकटं अपि उत्पादितम्।
एषु परिस्थितिषु संघस्य भूमिका अत्यधिकं महत्त्वपूर्णा भवति।
संघस्य भविष्यं दृष्टिसम्पन्नम् अस्ति। प्रत्येकग्रामे, नगरे च सेवा-शिक्षाकेन्द्राणि स्थापयितुं, युवान् डिजिटली योजयितुं, स्त्रीणां विशालभागीदारीं सुनिश्चितुं, भारतीयदृष्ट्या अनुसंधानस्य प्रोत्साहनं दातुं च प्रयत्नः अस्ति।
शिक्षां केवलं रोजगारस्य साधनम् न मन्यते, अपि तु राष्ट्रनिर्माणस्य आधारः।
संघस्य शतवर्षीययात्रा प्रमाणयति—समर्पणेन, संगठनैः च असम्भवम् अपि सम्भवम्। एषा यात्रा आगामिशतवर्षाणामाधारः।
नूतनाः क्षितिजाः सन्निधौ—समरससमाजनिर्माणम्, आत्मनिर्भरभारतं, पर्यावरणसंरक्षणम्, विश्वाय शान्तेसंदेशः च।
संघस्य स्वप्नं केवलं राजनैतिकसत्तायाः न, अपि तु समाजस्य सर्वाङ्गिणोन्नतिः। शाखायां स्थितः प्रत्येकः स्वयंसेवकः स्वयं राष्ट्रस्य सेवकः इति मन्यते।
एषैव भावना भारतं विश्वगुरुत्वदिशायाम् अनयिष्यति।
राष्ट्रीयस्वयंसेवकसंघस्य शतवर्षाः केवलं इतिहासस्य अध्यायः न, अपि तु भविष्यस्य प्रस्तावना। यदि समाजः संगठितः भवेत्, सेवा-संस्कारौ जीवनस्य आधारौ च भवेताम्, तर्हि कोऽपि बलः भारतं विश्वस्य अग्रणीसंस्कृतिं कर्तुं न वारयेत्।
शताब्दीवर्षस्य एषः संकल्पः यत्—नूतनं क्षितिजं प्रति अग्रसरन् तादृशं भारतं निर्मीयते, यत्र प्रत्येकनागरिकः कर्तव्यनिष्ठः संस्कारवान् च भवेत्, यत्र समाजः समरसः आत्मनिर्भरश्च भवेत्, यत्र च विश्वाय शान्तेः सद्भावस्य च संदेशः प्रदीयते।
एषैव संघस्य महानतमः उपलब्धिः, एषैव च आगामिसमयस्य लक्ष्यः।
(लेखिका, स्वतंत्रटिप्पणीकारा विद्यते।)
---------------
हिन्दुस्थान समाचार