दीपोत्सवे रामनगरीं प्राप्स्यमानान् स्वागतीकरिष्यति भव्यं धनुः
- अयोध्या, 27 अगस्तमासः (हि.स.)।भगवतः श्रीरामस्य नगरी अयोध्या त्रेतायुगस्य स्वरूपं दातुं दिशायाम् मुख्यामन्त्री योगी आदित्यनाथः पुनरपि एकं पादं अग्रे स्थापयति। अस्मिन् अवसरः दीपोत्सवात् पूर्वं अयोध्याविकासप्राधिकरणेन नगराय नूतनं उपहारः प्रदीयते। राम
दीपोत्सव पर रामनगरी पधारने वालों का स्वागत करेगा भव्य धनुष


-

अयोध्या, 27 अगस्तमासः (हि.स.)।भगवतः श्रीरामस्य नगरी अयोध्या त्रेतायुगस्य स्वरूपं दातुं दिशायाम् मुख्यामन्त्री योगी आदित्यनाथः पुनरपि एकं पादं अग्रे स्थापयति। अस्मिन् अवसरः दीपोत्सवात् पूर्वं अयोध्याविकासप्राधिकरणेन नगराय नूतनं उपहारः प्रदीयते। रामपथ-धर्मपथयोः सङ्गमे 40 लक्षरूप्यकाणां व्ययेण एकः भव्यः धनुः निर्मीयते, यः केवलं अयोध्यायाः शोभां न वर्धयिष्यति, अपि तु श्रद्धालूनां कृते आकर्षकः स्वयंचित्रग्रहणस्थानम् (सेल्फी-पॉइण्ट्) अपि भविष्यति। एषः धनुः लताचौकस्य समीपे एव निर्मीयते स्म, दीपोत्सवात् पूर्वं समापनं भविष्यति, येन अयोध्याम् आगतानां श्रद्धालूनां भव्यं स्वागतं कर्तुं शक्यते। अस्य धनुषः विशेषता तस्य भव्यता, आधुनिकप्रविधिना सुसज्जितं च डिज़ाइनम् अस्ति। विविधवर्णदीपैः, प्रपातकैः (फव्वारेभ्यः) च अलङ्कृतः सः धनुः रात्रौ विशेषं मनोहरः भविष्यति।

–– त्रेतायुगस्मृतिं जीवयिष्यति

अयोध्याविकासप्राधिकरणस्य सचिवः हेमसिंहः अवदत्—एषः धनुः केवलं धार्मिकमहत्त्वस्य प्रतीकः न, अपि तु नगरस्य सांस्कृतिकपर्यटनपरिचयस्य अपि नूतनं आयामं दास्यति। अस्य धनुषः रूपकल्पना भगवानरामस्य धनुषः प्रेरणया कृतम्, यः त्रेतायुगस्य स्मृतिं जीवयिष्यति। अयं निर्माणः अयोध्यानगरस्य मार्गेषु गच्छतां-आगतानां कृते अपि नूतनं आकर्षणं भविष्यति।

–– राममन्दिरनिर्माणानन्तरं निरन्तरं सज्जायाः प्रयत्नाः

अयोध्यां विश्वस्तरीयपर्यटनस्थलं कर्तुं योगीसरकारा निरन्तरं प्रयत्नं करोति। राममन्दिरनिर्माणानन्तरं अयोध्यायां पर्यटकानां, श्रद्धालूनां च संख्या अत्यधिकं वर्धिता। एषां वर्धमानानां समूहानां चिन्तां कृत्वा सरकारः, अयोध्याविकासप्राधिकरणं च नगरं सुन्दरतरं, सुविधासम्पन्नतरं च कर्तुं प्रवृत्ताः। रामपथः, धर्मपथः, भक्तिपथः इत्यादयः मार्गाः पूर्वमेव सुन्दरिताः, इदानीम् अस्य नूतनधनुषः निर्माणेन अयोध्यायाः रौनकः चतुर्गुणः भविष्यति।

–– दीपोत्सवस्य शोभां वर्धयिष्यति धनुः

लताचौकं पूर्वमेव पर्यटकानां मध्ये लोकप्रियं, अधुना अस्य नूतनधनुषः सह विशेषं भविष्यति। सचिवः हेमसिंहः उक्तवान्—एषः धनुः दीपोत्सवकाले अयोध्यायां आगच्छतां लाखश्रद्धालूनां कृते विशेषः उपहारः भविष्यति। दीपोत्सवः, यः प्रतिवर्षं अयोध्यायां भव्यतया आचर्यते, अस्मिन् संवत्सरे विशेषरूपेण भवितुं शक्यते। तस्मिन्नवसरे नगरं दीपैः सज्जितं भविष्यति, अयं नूतनधनुः अपि उत्सवस्य शोभां वर्धयिष्यति।

हिन्दुस्थान समाचार