Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 अगस्तमासः (हि.स.)। इंडी इण्डी-संघस्य उपराष्ट्रपति-पदप्रत्याशी बी. सुदर्शन-रेड्डिः बुधवासरे नवी दिल्लीस्थे अजय-भवने भारतीय-कोम्युनिस्ट-पक्षस्य महासचिवराजेन सह, सुरजीत-भवने च मार्क्सवादी-कोम्युनिस्ट-पक्षस्य महासचिवबेबीना सह च संवादं कृतवान्। एतासु सभासु तयोः दलयोः अन्येऽपि प्रमुख-नेतारः सम्मिलिताः आसन्। तस्य सह तेलङ्गाण-कांग्रेस-सांसद-समन्वयकः डॉ. मल्लू-रवि अपि उपस्थितः आसीत्।
एतस्मात् पूर्वं रेड्डिः समर्थनार्थं चेन्नै-नगरं लखनऊ-नगरं च यात्रामकरोत्। 21 अगस्ते चेन्नै-नगरमध्ये तमिळनाडु-प्रदेशस्य मुख्यमन्त्री एम.के. स्टालिन् डीएमके-सांसद्भिः सह च सः मिलितवान्। ततः 22 अगस्ते लखनऊ-नगरमध्ये समाजवादी-पक्षस्य अन्येषां च विपक्षी-दलानां नेतृत्विभिः सह वार्ता अभवत्।
एतेषां समागमानां प्रमुखोऽभिप्रायः आसीत्—इण्डी-संघस्य उपराष्ट्रपति-पदप्रत्याशिनः समर्थनं राष्ट्रव्यापि दृढीकर्तुम्।
---------------
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:14pt;}.cf1{font-family:Consolas;font-size:14pt;}
हिन्दुस्थान समाचार / अंशु गुप्ता