Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 अगस्तमासः (हि.स.)। भारतवर्षः 2030 तमे वर्षे भविष्यति राष्ट्रमण्डल-क्रीडायाः आयोजनाय स्वदावित्वं प्रस्तुतं करिष्यति। एषः दावित्व-प्रस्तावः अहमदाबाद-नगरे क्रीडायाः आयोजनाय भविष्यति। केन्द्रीय-मन्त्रिपरिषद्, प्रधानमन्त्री नरेन्द्रमोदीस्य अध्यक्षतायाम्, अद्य युवा-कृत्य-क्रीडा-मन्त्रालयेन प्रस्तुतं राष्ट्रमण्डल-क्रीडा-2030 (CWG-2030) बोली-प्रस्तावं अनुमोदितवती।
एषा अनुमतिः सम्बन्धित-मन्त्रालय- विभाग- प्राधिकरणेभ्यः आवश्यकं गारन्टी-प्रदानं, मेजबान-सहकार्य-सम्झौते (HCA) हस्ताक्षरं, च बोली-गृहीतायां स्थितौ गुजरातसर्वकाराय अपेक्षित-अनुदान-सहाय्यं च अनुमोदयति।
राज्य-प्रवक्तृ-विज्ञप्तेः अनुसारम् अहमदाबाद आयोजनाय आदर्श-मेजबान-नगरं सिद्धं भविष्यति। जगतः महान्तमः क्रीडा-मण्डपः नरेन्द्रमोदी-स्टेडियम 2023 तमे ICC क्रिकेट-विश्वकप-फाइनलस्य यशस्विनं आयोजनं कृत्वा स्व-क्षमतां प्रदर्शितवान्। अस्मिन् नगरे विश्वस्तरीय-क्रीडाङ्गणानि, अतीव आधुनिक-प्रशिक्षण-सुविधाः, उत्साहपूर्णा च क्रीडा-संस्कृतिः उपलब्धा अस्ति।
विज्ञप्तौ उक्तं यत् एतादृशस्य विश्वप्रतिष्ठित-आयोजनस्य आतिथ्यत्वेन राष्ट्रियगौरवः, एकता-भावनाश्च सुदृढा भविष्यतः। एषः नूतनां क्रीडक-पीढीं क्रीडां व्यवसाय-पर्यायत्वेन स्वीकर्तुं प्रेरयिष्यति, सर्वेषु स्तरेषु क्रीडायां सहभागितां च प्रोत्साहयिष्यति।
अस्यां क्रीडायाम् 72 राष्ट्राणां क्रीडकाः भागं ग्रहीष्यन्ति। अत्र महान् सङ्ख्यायां क्रीडकाः, प्रशिक्षकाः, प्रौद्योगिकाधिकारीणः, पर्यटकाः, सञ्चारमाध्यम-कर्मकाराश्च भारतम् आगमिष्यन्ति। तेन स्थानीय-व्यापारिणः लाभं प्राप्स्यन्ति, राजस्व-वृद्धिश्च भविष्यति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता