Enter your Email Address to subscribe to our newsletters
नवदेहली, 27 अगस्तमासः (हि.स.)। केन्द्रियमन्त्रिमण्डलेन रेलमन्त्रालयस्य चत्वारः प्रमुखाः परियोजनाः बुधवासरे अनुमोदिताः। एतेषां कुलानुमानिता लागतिः १२,३२८ कोटि रूप्यकाणि। अनेन योजनायां गुजरातराज्यस्य कच्छप्रदेशे नूतना रेलपङ्क्तिः, कर्णाटकटेलङ्गानबिहारासमराज्येषु च त्रयः बहुपङ्क्तीयाः योजनाः सम्मिलिताः।
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां जातायां मन्त्रिमण्डलस्य सभायाम् एतेषां प्रस्तावः स्वीकृतः। अनुमोदिताः परियोजनाः— देशलपार–हाजीपीर–लूना तथा वायोर–लाखपतनूतनारेलरेखा, सिकन्दराबाद (सनथनगर)–वाडी तृतीयचतुर्थरेखा, भागलपुर–जमालपुरतृतीयरेखा, तथा फुरकेटिंग–न्यू तिनसुकिया द्वितीयकरणम्। एताः परियोजनाः गुजरात-कर्णाटक-तेलङ्गान-बिहार-असमराज्यानि त्रयोदशजिलान् व्याप्य, भारतीयरेलस्य जालं प्रायः ५६५ कि.मी. पर्यन्तं वर्धयिष्यन्ति।
सरकारस्य कथनम्— एतेषु योजनासु यात्रिकाणां मालस्य च निर्बाधं शीघ्रं च परिवहनं सुनिश्चितं भविष्यति। कनेक्टिविटीवृद्धिः, यानसुविधायाः उन्नतिः, रसदखर्चस्य न्यूनता, तेलआयातनिर्भरत्वस्य च ह्रासः भविष्यति। अपि च, एतेषु योजनासु CO₂ उत्सर्जनस्य न्यूनीकरणं स्यात्, येन सततं कार्यक्षमं च रेलपरिचालनं प्रोत्साह्यते। निर्माणकाले प्रायः २.५१ कोटि मानवदिवसानां प्रत्यक्षं रोजगारं उत्पाद्यते इति अनुमानम्।
प्रस्ताविता नूतना रेलरेखा कच्छप्रदेशस्य सुदूरेषु ग्रामेषु सम्पर्कं दास्यति। अनेन १४५ मार्गकि.मी. १६४ पङ्क्तिकी.मी. च संवर्धनं भविष्यति। लागतिः २५२६ कोटिरूप्यकाणि, समयः त्रिवर्षाणि। पर्यटनस्य वर्धनम्, नमक-सीमेन्ट-कोयल-क्लिङ्कर-बेन्टोनाइट् इत्यादीनां परिवहनम् च अनेन सहाय्यं लप्स्यते। सामरिकदृष्ट्या अपि महत्वम् अस्ति यतः एषा रेलरेखा रणकच्छं सम्पर्कं दास्यति। धोलावीरा नाम हड़प्पास्थलम्, कोटेश्वरमन्दिरम्, नारायणसरोवरम्, लखपत्कोटः च रेलजालेन सम्बद्धाः भविष्यन्ति। १३ नूतनानि रेलस्थानानि निर्मीयन्ते, येन ८६६ ग्रामाः, १६ लक्षजनसंख्या च लाभं प्राप्स्यति।
त्रयः बहुपङ्क्तीयाः योजनाः अपि कनेक्टिविटीं संवर्धयिष्यन्ति। ३१०८ ग्रामाः, ४७.३४ लक्षजनाः, एकः आकाङ्क्षितजिल्ला (कलबुर्गी) च लाभं प्राप्स्यति।
सिकन्दराबाद (सनथनगर)-वाडी तृतीयचतुर्थरेखा (१७३ कि.मी.) – लागतिः ५०१२ कोटि – समयः ५ वर्षाणि।
भागलपुर-जमालपुर तृतीयरेखा (५३ कि.मी.) – लागतिः ११५६ कोटि – समयः ३ वर्षाणि।
फुरकेटिंग-न्यू तिनसुकिया द्वितीयकरणम् (१९४ कि.मी.) – लागतिः ३६३४ कोटि – समयः ४ वर्षाणि।
रेलमन्त्रालयस्य मतम्— एतेषां पूर्णत्वेन भारतीयरेलस्य क्षमता ५६५ कि.मी. वर्धिष्यते। यात्रिकानां सुविधा वर्धिष्यते, कोयल-सीमेन्ट-इस्पात-कण्टेनर-उर्वरक-कृषिफल-पेट्रोलियमोत्पादाः च सुगमं परिवहिष्यन्ते। ६८ मिलियनटन प्रति वर्षम् अतिरिक्तं मालढुलाईक्षमता लप्स्यते।
सरकारस्य कथनम्— एते योजनाः प्रधानमन्त्री गति-शक्ति राष्ट्रीय-मास्टर-योजना अन्तर्गताः सन्ति। एतेषु सम्पूर्णेषु परिवहनखर्चे न्यूनता, तेलआयातनिर्भरत्वे ह्रासः, च ३६० कोटि कि.ग्रा. CO₂ उत्सर्जनस्य कमीकरणं स्यात्, यत् १४ कोटि वृक्षारोपणस्य* तुल्यम्। निर्माणकाले २.५१ कोटि मानवदिवसानां प्रत्यक्षं रोजगारं सृज्यते।
सरकारः ददाति— एषः प्रयत्नः प्रधानमन्त्रीमोदी इत्यस्य “नूतनभारतम्” तथा “आत्मनिर्भरभारतम्” इत्यस्य दृष्टेः साक्षात्काराय सहाय्यं करिष्यति।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता