विश्व पैरा एथलेटिक्स चैंपियनशृंखलायै भारतीयदलस्य जर्सी-अनावरणम्
नवदिल्ली, 27 अगस्तमासः (हि.स.)। विश्व-पैरा-एथलेटिक्स्-चैम्पियनशृंगलायाः २०२५ आरम्भे केवलं त्रिंशद्दिनानि अवशिष्टानि सन्ति। अस्मिन् सन्दर्भे भारतीय-पैरालम्पिक-समिति (पीसीआई) बुधवासरे नवी-दिल्ली-नगरस्य एकाेऽस्मिन् होटले भारतीय-दलस्य अधिकृतां जर्सीवस्त्
विश्व पैरा एथलेटिक्स चैंपियनशिप के लिए भारतीय टीम की जर्सी का अनावरण


विश्व पैरा एथलेटिक्स चैंपियनशिप के लिए भारतीय टीम की जर्सी का अनावरण


नवदिल्ली, 27 अगस्तमासः (हि.स.)। विश्व-पैरा-एथलेटिक्स्-चैम्पियनशृंगलायाः २०२५ आरम्भे केवलं त्रिंशद्दिनानि अवशिष्टानि सन्ति। अस्मिन् सन्दर्भे भारतीय-पैरालम्पिक-समिति (पीसीआई) बुधवासरे नवी-दिल्ली-नगरस्य एकाेऽस्मिन् होटले भारतीय-दलस्य अधिकृतां जर्सीवस्त्रम् अनावृतवती।

समारोहे त्रिसप्तत्यधिक-सदस्ययुक्तस्य भारतीयदलस्य घोषणापि कृता, यः २७ सितम्बर् तः ५ अक्टूबर् पर्यन्तं स्वदेशे प्रतियोगितायाम् भागं गृह्णाति स्म।

अस्मिन् अनावरण-समारोह-कार्यक्रमे पीसीआई-स्य ब्राण्ड्-दूतिका ख्याताभिनेत्री सांसद च कंगना-रनौत, पीसीआई-अध्यक्षः देवेंद्रः झाझरिया, विश्व-पैरा-एथलेटिक्स् प्रमुखः पॉल्-फिट्ज्गेराल्ड्, भारतस्य अग्रगण्याः पैरा-एथलीट् अपि आसीत् — यथा प्रीति-पाल, सिमरन्, रिंकू, धर्मवीरः, देवेंद्रः कुमारः, अमीषा-रावत्, श्रेयांश-त्रिवेदी, वरुण-सिंह-भाटी, प्रणव-सूरमा च।समारोहे कंगना-रनौत अवदत् — “अस्मिन् क्षणे सहभागी भवितुं वास्तवमेव विशिष्टम्। अस्माकं पैरा-एथलीट् असल-वीराः यः स्वस्य लग्नता-बलाभ्यां सहस्रलक्षं जनान् प्रेरयन्ति। एतस्य जर्सी-लॉञ्चेन सह भारतीयदलस्य घोषणा तेषां कठोर-परिश्रमस्य, ऐक्यस्य, उत्साहस्य च प्रतीकः। अहं दृढं विश्वसामि यत् ते वैश्विक-मञ्चे तिरङ्गं राष्ट्रध्वजम् अतिशयेन तेजयिष्यन्ति।”

पीसीआई-अध्यक्षः देवेंद्रः झाझरिया अपि अवदत् यत् “अद्यतनं जर्सी-लॉञ्चं, अस्माकं दृढं टीम इंडिया इत्यस्य घोषणं च केवलं वर्द्याः अनावरणं नास्ति; अपितु अस्माकं पैरा-एथलीट्-वीराणां साहसस्य, दृढनिश्चयस्य, उत्साहस्य च उत्सवः। अस्माकं विश्वासः अस्ति यत् एषा दृढा टीम् नवी-दिल्ली-नगरे आयोजितायां विश्व-पैरा-एथलेटिक्स्-चैम्पियनशिप् मध्ये उत्कृष्टं प्रदर्शनं करिष्यति।

---------------

हिन्दुस्थान समाचार