Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 27 अगस्तमासः (हि.स.)। विश्व-पैरा-एथलेटिक्स्-चैम्पियनशृंगलायाः २०२५ आरम्भे केवलं त्रिंशद्दिनानि अवशिष्टानि सन्ति। अस्मिन् सन्दर्भे भारतीय-पैरालम्पिक-समिति (पीसीआई) बुधवासरे नवी-दिल्ली-नगरस्य एकाेऽस्मिन् होटले भारतीय-दलस्य अधिकृतां जर्सीवस्त्रम् अनावृतवती।
समारोहे त्रिसप्तत्यधिक-सदस्ययुक्तस्य भारतीयदलस्य घोषणापि कृता, यः २७ सितम्बर् तः ५ अक्टूबर् पर्यन्तं स्वदेशे प्रतियोगितायाम् भागं गृह्णाति स्म।
अस्मिन् अनावरण-समारोह-कार्यक्रमे पीसीआई-स्य ब्राण्ड्-दूतिका ख्याताभिनेत्री सांसद च कंगना-रनौत, पीसीआई-अध्यक्षः देवेंद्रः झाझरिया, विश्व-पैरा-एथलेटिक्स् प्रमुखः पॉल्-फिट्ज्गेराल्ड्, भारतस्य अग्रगण्याः पैरा-एथलीट् अपि आसीत् — यथा प्रीति-पाल, सिमरन्, रिंकू, धर्मवीरः, देवेंद्रः कुमारः, अमीषा-रावत्, श्रेयांश-त्रिवेदी, वरुण-सिंह-भाटी, प्रणव-सूरमा च।समारोहे कंगना-रनौत अवदत् — “अस्मिन् क्षणे सहभागी भवितुं वास्तवमेव विशिष्टम्। अस्माकं पैरा-एथलीट् असल-वीराः यः स्वस्य लग्नता-बलाभ्यां सहस्रलक्षं जनान् प्रेरयन्ति। एतस्य जर्सी-लॉञ्चेन सह भारतीयदलस्य घोषणा तेषां कठोर-परिश्रमस्य, ऐक्यस्य, उत्साहस्य च प्रतीकः। अहं दृढं विश्वसामि यत् ते वैश्विक-मञ्चे तिरङ्गं राष्ट्रध्वजम् अतिशयेन तेजयिष्यन्ति।”
पीसीआई-अध्यक्षः देवेंद्रः झाझरिया अपि अवदत् यत् “अद्यतनं जर्सी-लॉञ्चं, अस्माकं दृढं टीम इंडिया इत्यस्य घोषणं च केवलं वर्द्याः अनावरणं नास्ति; अपितु अस्माकं पैरा-एथलीट्-वीराणां साहसस्य, दृढनिश्चयस्य, उत्साहस्य च उत्सवः। अस्माकं विश्वासः अस्ति यत् एषा दृढा टीम् नवी-दिल्ली-नगरे आयोजितायां विश्व-पैरा-एथलेटिक्स्-चैम्पियनशिप् मध्ये उत्कृष्टं प्रदर्शनं करिष्यति।
---------------
हिन्दुस्थान समाचार