Enter your Email Address to subscribe to our newsletters
नोएडा, 27 अगस्तमासः (हि.स.) नोएडा नगरयात्रारेल्-निगमः (एनएमआरसी) ग्रेटर-नोएडा-डिपोतः बोड़ाकि-प्रदेशं यावत्, तथा च क्षेत्रं 142 इत्यस्मात् बोटैनिकल् गार्डन् इत्यस्य मेट्रो-स्थानकं यावत् निर्माणाय स्वीयतया सिद्धता आरब्धाः सन्ति। एतेषां मध्ये डिपोतः बोड़ाकि-यावत् परियोजनायाः अनुमोदनं केन्द्र-सरकारतः प्राप्तम्। उभयोः परियोजनयोः कृते व्ययस्य मूल्याङ्कनं कृतम्।
मङ्गलवासरे क्षेत्रे 29 स्थिते एनएमआरसी-कार्यालये सम्पन्नायां सञ्चालक-मण्डल-सभायाम् अवस्थाविवरणं प्रस्तुतम्। मण्डले बजट-लेखापरीक्षा-प्रत्यवेदनं च प्रस्तुतम्। इदम् अपि निवेदितम् यत् प्राधिकरणतः चतुर्दश-कोटि-रूप्यकाणां प्रदायः कृतः। क्षेत्रस्य 142 मेट्रो-स्थानकस्य नाम्ना सह सह-ब्राण्डिंग् विषये माइक्रोसॉफ्ट्-संस्थायाः सह करारस्य अनुमोदनं मण्डलतः प्राप्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता