'ब्रिज' इत्यस्य उत्साहीप्रतिभागिता निर्वहति आर. माधवन्, ससमेव भविष्यति अभिनेत्री राशिखन्ना
आर्. माधवनः स्वकर्यार्थे अनेके स्मरणीया भूमिकाः अभिनीतवान्, स्वस्य अद्भुतया अभिनयशक्त्या दर्शकाणां हृदयानि अपि जितवान्। गतकाले फातिमा-सना-शेख-सहितः “आप जैसा कोई” इत्यस्मिन् चित्रे दृष्टः माधवनः अधुना स्वनूतनं चलचित्रं “ब्रिज्” इत्याख्यं दर्शकानां समी
आर. माधवन - फाइल फोटो


आर्. माधवनः स्वकर्यार्थे अनेके स्मरणीया भूमिकाः अभिनीतवान्, स्वस्य अद्भुतया अभिनयशक्त्या दर्शकाणां हृदयानि अपि जितवान्। गतकाले फातिमा-सना-शेख-सहितः “आप जैसा कोई” इत्यस्मिन् चित्रे दृष्टः माधवनः अधुना स्वनूतनं चलचित्रं “ब्रिज्” इत्याख्यं दर्शकानां समीपं आनयति। विशेषता इयं यत् अस्मिन् चलचित्रे तस्य जोडी नायिका राशि-खन्ना सह निर्मास्यते।

वार्तानुसारं सस्पेन्स्-थ्रिलर्-रूपेण निर्मितं ब्रिज् नामकं चलचित्रं ब्रिटने देशे आधारितं कथां वहति। अस्मिन् चित्रे माधवनः, राशि-खन्ना च सह सोहा-अली-खान अपि प्रमुखे पात्रे दृश्यते। सोहा-माधवनयोः सह-अभिनयः दर्शकानां कृते विशेषः भविष्यति, यतः उभौ १९ वर्षेभ्यः पूर्वं “रंग दे बसंती” इत्यस्मिन् चित्रे सह कार्यं कृतवन्तौ।

एतस्य चलचित्रस्य कथा तेन दम्पत्योः कृते केन्द्रीकृता अस्ति, यः स्वस्याः दशवर्षपूर्वं लुप्तायाः पुत्र्याः अन्वेषणं कुर्वन्ति। अस्य चलचित्रस्य निर्देशनं अक्षयकुमारस्य “मिशन मंगल” इत्यस्य लेखिका निधि-सिंह-धरमा तथा सिनेमाटोग्राफर् नागराज-दिवाकर इत्यनेन सहकृत्य कृतम्। विशेषं तु यत् उभयोः एषः प्रथमः निर्देशक-प्रकल्पः अस्ति। चलचित्रस्य छायाग्रहनं सम्पूर्णम् अभवत्, तस्य विमोचनं अस्य वर्षस्य अन्ते अथवा २०२६ आरम्भे भविष्यति इति आशा।माधवनस्य समीपे ब्रिज् इत्यस्य अतिरिक्तानि अपि महानि प्रकल्पानि सन्ति। सः अजय-देवगन्, रकुल्-प्रीत्-सिंह च सह “दे दे प्यार दे २” इत्यस्मिन् चित्रे दृश्यते। तस्य रणवीर-सिंह-सहितं “धुरंधर” नामकं चलचित्रमपि निर्माण-पङ्क्तौ अस्ति। कंगना-रनौत-सह अपि सः एकस्मिन् थ्रिलर्-चित्रे कार्यं करोति।अन्यस्मिन् पृष्ठे राशि-खन्ना शीघ्रमेव फरहान-अख्तर-सहितं “१२० बहादुर” इत्यस्मिन्, शाहिद्-कपूरस्य वेब्-श्रृंखलायां “फर्जी २” इत्यस्मिन् च दृश्यते।

हिन्दुस्थान समाचार