Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 27 अगस्तमासः (हि.स.)। भारतीयः विख्यातः स्पिन्-क्रीडकः रविचन्द्रः अश्विन् बुधवासरे इण्डियन् प्रीमियर् लिग् तः संन्यासं घोषितवान् । किन्तु अन्येषु लिगेषु तस्य खेलनं प्रवर्तिष्यते इति सः अवदत्।अश्विनः बुधवासरे सामाजिकमाध्यमे एकेन लेखेन एतद् उद्घोषयत्। सः एक्स् नामके जाले लिखितवान् — “विशेषः दिनः, अतः विशेषः आरम्भः। प्रत्येकस्य अन्ते नूतनस्य आरम्भः अस्ति इति वदन्ति। आईपीएल्-क्रीडकः इति मम समयः अद्य समाप्तः, किन्तु विविधेषु लिगेषु क्रीडारूपेण मम अन्वेषणम् अद्य आरभ्यते। सर्वेभ्यः फ्रेंचाइजिभ्यः असंख्य-सुन्दरस्मृतयः सम्बन्धाश्च दत्ताः — तेषां कृते अहं कृतज्ञः। सर्वाधिकं तु आईपीएल् तथा बीसीसीआई (भारतीय क्रिकेट नियन्त्रणमण्डल) येन मम जीवनं इत्थं समृद्धं जातम्, तयोः प्रति आभारः। अग्रे ये यत् आगच्छन्ति तेषां सर्वेषां अनुभवाय, उपभोगाय च अहं उत्सुकः।
अन्तर्राष्ट्रियक्रीडायाः संन्यासः
अश्विन् अन्ताराष्ट्रीय-क्रिकेटतः पूर्वमेव संन्यासं कृतवान्। सः १८ दिसम्बर् २०२४ तमे दिने ऑस्ट्रेलिया-खिलाफ गाबा-टेस्ट् मध्ये अन्तिमं क्रीडित्वा अन्तर्राष्ट्रीयक्रीडां परित्यक्तवान्। तथापि, सः आईपीएल्-प्रतियोगितायां तदा अपि क्रीडितवान्। अधुना च महान् क्रीडकः आईपीएल् अपि परित्यक्तवान्।गतस्य ऋतौ तस्य प्रदर्शनम्अष्टात्रिंशत् वर्षीयः अश्विन् गतस्य ऋतौ विजयी-चेन्नै-सुपर्-किङ्ग्स् (सीएसके) दलस्य अङ्गः आसीत्, किन्तु तस्य प्रदर्शनं विशेषं नाभवत्। आईपीएल् २०२५ मध्ये नवसु क्रीडासु तस्य सहभागः जातः, यत्र सः सप्तविकेट् अपि प्राप्य केवलं त्रयस्त्रिंशद्रणकान् एव अकरोत्।
अश्विनस्य आईपीएल्-जीवनम्अश्विन् चेन्नै सुपर् किङ्ग्स् इत्यस्मात् एव तस्य आईपीएल्-जीवनं आरभत्, तस्मिन् एव दलस्य अङ्गः भूत्वा तस्य अन्तः अपि जातः। सीएसके व्यतिरिक्तः सः राइजिङ्ग् पुणे सुपरजायण्ट्स्, दिल्ली-कैपिटल्स्, पंजाब-किङ्ग्स्, राजस्थान-रॉयल्स् इत्येषां दलानाम् अपि अङ्गः आसीत्। पंजाब-दलस्य कप्तानः अपि जातः।अश्विन् आईपीएल् मध्ये समग्रतः २२० क्रीडासु सहभागी आसीत्, यत्र सः १८७ विकेट् अपि प्राप्तवान्। तस्य इकोनोमी-दरः ७.२ आसीत्। तस्य सर्वोत्तमं प्रदर्शनं ३४ रनकान् दत्वा चत्वारि विकेट् इत्येव। तदन्यत्, तेन ११८.१६ इत्यस्मिन् स्ट्राइक्-रेट् ८३३धावकांकाः अपि निर्मिताः।
---------------
हिन्दुस्थान समाचार