Enter your Email Address to subscribe to our newsletters
पश्चिम सिंहभूमम्, 27 अगस्तमासः (हि.स.)।पश्चिमसिंहभूमिजिल्लान्तर्गतं झारखंड-ओडिशाराज्यानि संयोजयति यः ऐतिहासिकः वैतरणीपुलः, सः अधुना संकटे स्थितः अस्ति। राष्ट्रियमार्गे २० स्थितः अयं पुलः प्रदेशस्य सामाजिक-व्यावसायिक-आरोग्यसुविधानां मेरुदण्डरूपेण मन्यते, किन्तु वर्तमानकाले अस्य दशा मृतप्रायः जाता। पुलस्य स्थितिं प्रति बुधवासरे भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः पूर्वमन्त्री च बड़कुंवरः गगराई स्थले निरीक्षणं कृत्वा प्रशासनं प्रति कठोरं चेतावनीं दत्तवान्— यदि पञ्चदशदिनानां मध्ये जीर्णोद्धारस्य संस्कारःन प्रारभ्यते, तर्हि भारतीयजनतापक्षः पुल एव अनिश्चितकालधरनं आरप्स्यति।
गगराई उक्तवान् यत् पुलस्य उपरि महान्तः गह्वराः जाताः, सरियाणि बहिः निष्क्रान्तानि, सुरक्षा-प्राचीरः अपि नास्ति। लघुवाहनानाम् आगमनमात्रेण एव पुलः कम्पते, स्थूलवाहनानाम् गमनात् दशा अतिभयानका जाता। सः अवदत् यत् सरकारस्य प्रमादेन एषः जीवनदायिनी पुलः अधुना मृत्युमार्गः जातः। प्रशासनस्य निष्क्रियतया प्रेरिताः स्थानीययुवकाः श्रमदानं कृत्वा पुलं तात्कालिकरूपेण उपयोग्यं कृतवन्तः, किन्तु स्थायीसमाधानम् अत्यावश्यकम्।
निरीक्षणकाले मधु महतो, सत्यपालबेहरा, सुभाषसिंहा, अर्जुनसरदार, संजयबारीक, शम्भुगुप्ता, दुर्गाबेहरा इत्यादयः अनेकाः स्थानीयनेतारः ग्रामजनाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार