Enter your Email Address to subscribe to our newsletters
औरैया, 03 अगस्तमासः (हि.स.)।उत्तरप्रदेशसरकारायाः मन्त्रिमण्डले मन्त्रिणः स्वातन्त्र्यदेवसिंहः आगामिसंवासरे रविवासरे बाढाग्रस्तप्रदेशानां निरीक्षणं करिष्यति। सः मध्याह्ने द्वितीययामस्य दशममिनिटे हेलिकॉप्टरयानमारुह्य दिबियापुरगैस्संकुचनहेलीपैडप्रदेशे अवतरिष्यति। ततः सः सायं तृतीययामे बाढाग्रस्तप्रदेशस्य स्थलीयनिरीक्षणं करिष्यति।
मन्त्री स्वातन्त्र्यदेवसिंहः बाढया पीडितानां कृते शासनद्वारा सञ्चाल्यमानानां राहतव्यवस्थाः समीक्षां च करिष्यति। सः बाढारक्षणशिविराणामपि निरीक्षणं कृत्वा तत्र शरणं प्राप्तैः जनैः सह प्रत्यक्षसंवादं करिष्यति। राहतसामग्रीवितरणस्य अपि सम्भावना अस्ति।
मन्त्री जिलाप्रशासनाधिकारिभिः सह पुनरवलोकनसभां कृत्वा व्यवस्थायाः निरीक्षणं करिष्यति च आवश्यकनिर्देशान् अपि दास्यति। एतेषां सर्वाणां सन्दर्भे रविवासरे प्रातः जिलाधिकारी मीडिया-माध्यमं प्रति एकं पत्रं प्रकाशितवान्। मन्त्रीस्वरूपेण करणीये अस्मिन् दौरे प्रशासनं सम्पूर्णतया सज्जं सचेतनं च अस्ति। बाढाराहत्याः कार्येषु शीघ्रता प्रवर्तयितुं, पीडितजनानां कृते अधिकतमसाहाय्यं प्रदातुं च एषः दौः विशेषतः महत्वपूर्णः इत्यपि गण्यते।
---------------
हिन्दुस्थान समाचार