अधुना बहुरेंगे सब्जी मंडी बाबरपुरस्य दिनानि, आपणिकेभ्यः आरामः
औरैया, 03 अगस्तमासः (हि. स.)।जनपदस्य बाबरपुर नामककस्बे स्थिते सब्जीमण्ड्यां शीघ्रं टिनछादनानि (टिन् सेट्) स्थापयिष्यन्ति, येन फुटकर-शाकविक्रेतारः तीव्रतपस्य वर्षायाः च क्लेशात् मुक्तिं लभिष्यन्ति। दुकानदारैः समर्पितायाः प्रार्थनायाः अनुशङ्गे नगरपञ्चा
फोटो - जानकारी देती चैयरमैन आशा चक


औरैया, 03 अगस्तमासः (हि. स.)।जनपदस्य बाबरपुर नामककस्बे स्थिते सब्जीमण्ड्यां शीघ्रं टिनछादनानि (टिन् सेट्) स्थापयिष्यन्ति, येन फुटकर-शाकविक्रेतारः तीव्रतपस्य वर्षायाः च क्लेशात् मुक्तिं लभिष्यन्ति। दुकानदारैः समर्पितायाः प्रार्थनायाः अनुशङ्गे नगरपञ्चायतीअध्यक्षया आशा चक् इत्यनेन शीघ्रमेव कार्यारम्भः करिष्यते इति आश्वासनं दत्तम्।

पटेलनगर-मोहल्ले स्थिते अस्मिन्सब्जीमण्ड्यां गतवर्षे जातायां आँध्यां चबूतरे क्षतिग्रस्ताः अभवन्। ततः परं नगरपञ्चायता सुरक्षायाः दृष्ट्या टिनछादनानि अपाकृतवती। तदनन्तरं विक्रेतारः तप्तरश्मौ वर्षायां च आकाशमण्डले व्याप्ते निर्वरणरहिते स्थित्वा स्वकारोबारं कर्तुं बाध्याः अभवन्।

आपणिकैः नगरपञ्चायतीअध्यक्षया आशा चक् इत्यस्या सह मिलित्वा टिनछादनस्य पुनः स्थापने, मण्डीस्थलस्य पुनर्निर्माणे, खुलानालिकानां उपरि पट्टिकास्थापनाय च प्रार्थना कृतम्, यथा वर्षाकाले जलपूरणेन जनाः बाधां न अनुभवेयुः।

अध्यक्षया आशा चक् उद्घोषितं यत् सब्जीमण्डी-चबूतरस्थले त्रयाणां टिनछादनानां स्थापनार्थं ठेका (अनुबंधः) सम्पन्नः एव। तथापि ठेकेदारेण कार्ये विलम्बः क्रियते स्म, तस्मै सूचनापत्रम् प्रेषितम् अस्ति। शीघ्रं कार्यारम्भः करिष्यते। तेन सह मण्ड्याः अन्यसमस्याः अपि शीघ्रमेव परिशोध्यन्ते।

स्थानीयापणिकाः अपि आशां कुर्वन्ति यत् शीघ्रमेव कार्यस्य पूर्णतायां ते पुनः व्यवस्थितं सुरक्षितं च स्थानं प्राप्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार