शुभेंदोः निश्चित कार्यक्रमस्य दिने यात्रां करिष्यति तृणमूलदलं, राजनीतिककलहस्य अनुमानम्
कोलकाता, 03 अगस्तमासः (हि. स.)।पश्चिमबङ्गराज्यस्य कूचबिहारनगरे आगामि अगस्तमासे सियासिकसंघर्षस्य संकेताः सशक्ततया दृश्यन्ते। राज्ये सत्तासंस्थायाः तृणमूल् कांग्रेस् नामकदलेन घोषणां कृतवती यत् सा कूचबिहारनगरे एकस्मिन्नेव दिने, तदपि एकस्मिन्नेव समये, एक
शुभेंदु


कोलकाता, 03 अगस्तमासः (हि. स.)।पश्चिमबङ्गराज्यस्य कूचबिहारनगरे आगामि अगस्तमासे सियासिकसंघर्षस्य संकेताः सशक्ततया दृश्यन्ते। राज्ये सत्तासंस्थायाः तृणमूल् कांग्रेस् नामकदलेन घोषणां कृतवती यत् सा कूचबिहारनगरे एकस्मिन्नेव दिने, तदपि एकस्मिन्नेव समये, एकत्र एकोनविंशति स्थलेषु विविधान् कार्यक्रमान् आयोजयिष्यति।

एते सर्वे कार्यक्रमाः राज्यविधानसभायाम् विपक्षनेता शुभेन्दु अधिकारी इत्यस्य पूर्वनियोजितस्य रैलीकार्यक्रमस्य काले एव आयोजिताः भविष्यन्ति। तृणमूलदलेन तादृशं योजनायाः समायोजनं कृतं यथा शुभेन्दोः रैली सर्वतः परिवेष्टिता भवेत्। अस्य परिणामस्वरूपं नगरे तनावः तथा संघर्षस्य सम्भावना उत्पद्यते इति आशङ्का वर्तते।

शुभेन्दु अधिकारी पूर्वमेव उद्घोषितवान् यत् सः पञ्चमे अगस्तदिनाङ्के स्वैः पञ्चषष्टिविधायकैः सह कूचबिहारे मार्च् आयोजयिष्यति, तथा जिलस्य पुलिस् अधीक्षककार्यालयं प्रति गत्वा एकं ग्यापनपत्रं समर्पयिष्यति। एषः मार्च् हालैव जनपदे भारतीयजनतापक्षस्य प्रतिनिधीनां प्रति जातानाम् आक्रमणानाम् विरोधे आयोज्यते।

तृणमूलपक्षेण एषः प्रत्युत्तरात्मकः उपायः एकविंशे जुलैमासे सिलीगुड़ी नगरे आयोजिते शुभेन्दोः रैलीकार्यक्रमे प्रतिकाररूपेण स्वीकृतः। तस्मिन्नेव दिने कोलकातानगरे तृणमूलदलेन ‘शहीद दिवसः’ इत्यस्मिन् वार्षिकरैली कार्यक्रमे आयोजिता आसीत्, तथा शुभेन्दु अधिकारी सः तदेव समये अन्यस्मिन् नगरे 'स्त्री-अपराधविषये' रैली आयोजितवान्। तस्मिन् सन्दर्भे तृणमूलदलेन आरोपः कृतः यत् 'भारतीयजनतापक्षेन जानन् जानि मीडिया-जनतयोः ध्यानं विचलयितुं सायंकालिकं कार्यक्रमं योजनं कृतम्' इति।

तदा मुख्यमन्त्रिण्या ममता बनर्जी महोदयया स्पष्टं संकेतं दत्तं यत् 'भविष्ये तृणमूल् कांग्रेस् अपि भाजपा-दलस्य कार्यक्रमेषु प्रतिकाररूपेण समान्तरकार्यक्रमं आयोजयिष्यति' इति। अधुना दलस्य कूचबिहारजिलास्तरीयनेतृत्वं मुख्यमन्त्रिणः तस्य संदेशस्य कार्यरूपेण अवतारणं कुर्वन् इति दृश्यते।

हिन्दुस्थान समाचार