Enter your Email Address to subscribe to our newsletters
जम्मूः, 3 अगस्तमासः (हि.स.)।जम्मू-कश्मीरस्य कर्नाह् सीमाक्षेत्रे नियन्त्रणरेखायाम् शनिवासरे भारतीय-अधिकारिभिः एका पाकिस्तानीय-नागरिकस्य मृतदेहः पाकिस्तान् राष्ट्राय समर्पितः। एषः विरलः मानवीयः उपायः सायंषट् वादने टिट्वाल्-सीमाप्रदेशे कठोरसुरक्षा-प्रबन्धनस्य च प्रशासनिकनिग्रहेण सह सम्पन्नः।
सः मृतदेहः जुलैमासस्य विंशतितमे दिनाङ्के केरन् क्षेत्रे स्थिते शासकीय-उच्चतरमाध्यमिकविद्यालयस्य समीपे किशनगङ्गानद्याः तटे प्राप्तः आसीत्। प्रारम्भे मृतस्य परिचयः न ज्ञातः, किन्तु भारतीय-नागरिक-सुरक्षासंहितायाः (BNS) १९४ धारायाः अन्तर्गतं विधिक्रमं पूर्णं कृत्वा स्थानीया औकाफ् समित्या अन्त्येष्टि सम्पन्ना।
परं पश्चात् पाकिस्तानस्य सैन्य-संचालन-महानिदेशकेन औपचारिकतया मृतः पाकिस्तानीयः इति अभिज्ञातः सन् तस्य शवस्य प्रत्यर्पणार्थं निवेदनं कृतम्। तदनुसारं कुपवाडा-मण्डलाधिकारिणा १९६ धारायाः अन्तर्गतं शवस्य पुनरुपविक्षणाय, परीक्षाय च पुनः शवोद्धारस्य आदेशः दत्तः।
एषः सम्पूर्णः प्रक्रियानुगमनम् कर्नाह् उपमण्डलाधिकारी ज़फ़र अहमद लोन, तहसीलदारः मोहम्मद अमीन भट्, केरन्-कर्नाह् थाना-प्रमुखाश्च कृतवन्तः। चिकित्सकदलम्, स्थानीय-न्यायाधिकारीश्च अपि सन्निहिताः आसन् यत् सर्वाः विधिक-मानवीय-प्रक्रियाः यथावत् निष्पाद्येरन्।
मृतदेहः केरन् क्षेत्रतः टिट्वाल्पर्यन्तं नीतः, तत्र पाकिस्तानीय-अधिकारिणः प्रति समर्पितः। अयं सम्पूर्णः उपक्रमः उभयोः राष्ट्रयोः सेनायोः समन्वित-संवादप्रणाल्या सम्पन्नः, यः गम्भीरसम्बन्धेष्वपि मृत्युनः प्रति श्रद्धां, कारुण्यं च सूचयति।
विदेश-मन्त्रालयस्य च पाकिस्तानस्य विदेशकार्यालयस्य च पक्षतः अद्यापि औपचारिकवक्तव्यं न प्राप्तम्। तथापि एषा घटना क्षेत्रीय-दृष्ट्या च कूटनीतिक-दृष्ट्या च अत्यन्तं महत्वपूर्णा मनुते।
---------------
हिन्दुस्थान समाचार