एकस्य रुधिरबिन्दोः समर्पणं भगिन्यै – रक्षाबन्धनस्य पूर्वे रक्तदानशिविरे उत्साहः दृष्टः, चत्वारि होराभ्यः अधिकं ४०० युनिट् रक्तं दत्तम्
चित्तौडगढः, ०३ अगस्तमासः (हि.स.)।रक्षाबन्धनपर्वणः निमित्तम् आयोजिते “एकस्य रुधिरबिन्दोः भगिन्यै नाम” इत्यस्य उपक्रमे रक्तदानशिविरे चित्तौडगढनगरे विशेषं उत्साहं दृष्टमस्ति। प्रातःकालात् एव महान् संख्या लोका रक्तदानार्थं उपस्थिताः। केवलं चतुर्षु घण्टास
चित्तौड़गढ़ में रविवार को आयोजित शिविर में रक्तदान करते युवा।


चित्तौडगढः, ०३ अगस्तमासः (हि.स.)।रक्षाबन्धनपर्वणः निमित्तम् आयोजिते “एकस्य रुधिरबिन्दोः भगिन्यै नाम” इत्यस्य उपक्रमे रक्तदानशिविरे चित्तौडगढनगरे विशेषं उत्साहं दृष्टमस्ति। प्रातःकालात् एव महान् संख्या लोका रक्तदानार्थं उपस्थिताः। केवलं चतुर्षु घण्टासु ४०० युनिट् अतिरिक्तरक्तं संगृहीतम्। रक्तदानपञ्जीकरणं प्रति अपि भीमा भीः दृष्टा। युवत्यः अपि रक्तदानकार्ये पृष्ठतः न अभवन्। चित्तौडगढ-उदयपुरतः रक्तबैंक-संस्था रक्तसंग्रहणाय तत्र तिष्ठति।

“एकस्य रुधिरबिन्दोः मम भगिन्यै नाम” इत्यस्य उपक्रमे एवं रक्तदानशिविरस्य आयोजनं जातम्। स्वर्गीया चेतना शर्मा-चतुर्थपुण्यस्मरणदिने भ्राता पवन शर्मा द्वारा एषः शिविरः आयोज्यते। पुलिसलाइन-समीपवर्ती गुलशन-उद्यान-स्थले आयोजिते अस्मिन् शिविरे नगरात् तथा जनपदात् अपि अनेकयुवानः रक्तदानार्थम् आगतवन्तः।

तत्र अपि, अनेके जनप्रतिनिधिनः समाजस्य प्रमुखजनाः च रक्तदातॄणां उत्साहवर्धनं कुर्वन्ति। प्रातः ८.३० वादनसमये प्रथमं रक्तदानं जातम्। अपराह्णे १२.३० वादनपर्यन्तं प्रायः ५०० युनिट् रक्तं दत्तम्। रक्तदानाय युवत्यः अपि शिविरे आगताः। पञ्जीकरण-कक्षे भीमा भीः अस्ति, शय्यासु च प्रतीक्षा-क्रमः अपि दृश्यते।

सर्वसमाजस्य युवानां द्वारा रक्तदानं क्रियते। सायं ५ वादनपर्यन्तं शिविरः भविष्यति यत्र ८०० युनिट् यावत् रक्तसंग्रहस्य सम्भावना अस्ति।

अस्मिन् रक्तदानशिविरे जयपुरसांसदः मंजू शर्मा, चित्तौडगढसांसदः सी.पी. जोशी, विधायकः चन्द्रभानसिंह आक्या च उपस्थिता रक्तदातॄणां उत्साहं वर्धयन्।

सामाजिकमाध्यमद्वारा आरब्धा मुहूर्तः – रक्तदाता आगतवन्तः

अद्यतनयुगे सामाजिकमाध्यमस्य महत्त्वं वर्धते स्म। अस्य रक्तदानप्रवृत्तेः प्रचारः अपि तत्रैव जातः। तेन नगरस्य मुख्यालयात् ग्राम्यप्रदेशेभ्यः अपि रक्तदाता आगतवन्तः।

सांवलियासेठमन्दिरे आगता शिक्षिका – औटोमध्ये श्रुत्वा रक्तदानं कृतवती

कुचामनसिटीनिवासिनी मीना शेखावत नाम शिक्षिका सांवलियासेठमन्दिरं दर्शनाय आगता। चित्तौडगढं यदा आगच्छति स्म, तदा औटोमध्ये शिविरस्य वार्ता श्रुतवती। ततः सोशलमीडिया-पत्रिकायां उल्लिखितं सङ्ख्या-सम्पर्कं कृत्वा स्थलम् आगता, स्वजीवने प्रथमं रक्तदानं च कृतवती।

हिन्दुस्थान समाचार