Enter your Email Address to subscribe to our newsletters
मुंबई, ३ अगस्तमासः (हि.स.)। मृत्युः एकं शाश्वतं सत्यमस्ति। सामान्यतः निधनानन्तरं शरीरं पञ्चमहाभूतेषु विलीयते, किन्तु श्वासविलम्बात् अपि कस्यचित् शरीरस्य अनेकानि अमूल्यानि अंगानि अन्यस्मै जीवनं दातुं शक्नुवन्ति। भवतः नेत्राभ्यां कश्चन अन्धः अस्मिन्संसारे पश्येत्।
मृत्योपि अनन्तरम्, कश्चन शरीरं कस्यचित् जीवनस्य कारणं भवितुं शक्नोति। नेत्राणि, वृक्कौ, यकृत्, हृदयं इत्यादयः अवयवाः दातव्या एव केवलं चिकित्साप्रक्रिया नास्ति, अपि तु समाजे मानवीयसेवायाः महानं स्वरूपं इत्यपि डॉ. कैलाश पवारः, ठाणे जनसामान्य चिकित्सालयस्य अधीक्षकः, अद्य अवदत्।
जनस्वास्थ्यविभागेन ३ अगस्ततः १५ अगस्तपर्यन्तं राज्ये सर्वत्र अंगदानपक्षवाडः नामकः अभियानं प्रचलति। अस्य संदर्भे, ठाणे जनसामान्य चिकित्सालये जनचेतनार्थं विशेषक्रियाः आरब्धाः। अस्मिन्समये चिकित्साधिकारी, चिकित्सालयस्य परिचारिकाः, सामाजिकसंस्था, महाविद्यालयस्य छात्राः, नागरिकाश्च बहुसंख्यया उपस्थिताः आसन्।
ठाणे सिविल् चिकित्सालयस्य अधीक्षकः डॉ. पवारः अवदत् यत् अंगदाने समाजस्य सहभागिता आवश्यकास्ति। वर्तमानकाले प्रतीक्षायां सहस्रशः रोगिणः सन्ति। तेभ्यः प्रत्येकं अंगदानं अमूल्यमेव। हृदयतः अस्य तत्त्वस्य बोधनं आवश्यकं यत् मृत्योरपि अनन्तरं अपि अस्माकं किञ्चन अंगं कस्यचित् शरीरे जीवेत्।
अस्य अभियानस्य अन्तर्गतं चित्रपत्रस्पर्धा, रंगवलिस्पर्धा, नुक्कडनाटकानि, ऑनलाइन-व्याख्यानानि, स्वास्थ्यसत्राणि, सामाजिकमाध्यमेषु जागरणं, बाह्यरोगविभागे QR सङ्केतद्वारा प्रतिज्ञापञ्जीकरणं इत्यादिकाः क्रियाः आयोज्यन्ते।
१५ अगस्तदिने अंगदातृकुटुम्बेभ्यः सम्मानं दास्यते। एषः केवलं सम्मानः न, अपि तु समाजाय संदेशरूपेण अपि प्रयुक्तो भविष्यति। एकः जनः मृत्योरपि अनन्तरं जीवति।
अस्मिन् कार्यक्रमे डॉ. कैलाश पवारः (जिल्शल्यचिकित्सकः), डॉ. धीरज महांगडे (अतिरिक्तजिल्शल्यचिकित्सकः), डॉ. मृणाल राहुद्, डॉ. अर्चना पवार्, समाजसेवी श्रीरंगसिद् इत्यादयः मान्यवराः च कर्मचारीवर्गः च उपस्थितः आसीत्।
अंगदानम् एकं व्यक्तिगतं उत्तरदायित्वम् अस्ति, किन्तु तदेव सामाजिकं च आन्दोलनं भवितव्यं। समाजस्य, मानवतायाः च, अपरिचितस्य रोगिणः च जीवनाय एषः एकः महानः पादप्रक्षालनवत् कार्यः। अंगदानपञ्जीकरणफॉर्म् अपि सामाजिककर्तव्यमिव स्वीकरोतु। – एषा अपील् अपि क्रियते स्म।
हिन्दुस्थान समाचार