अद्य मन्दसौरे भगवतः पशुपतिनाथस्य राजशोभायात्रा महता उत्साहेन निर्गता भविष्यति, मुख्यमन्त्री भागं ग्रहीष्यति
भोपालम्, अगस्तमासः 04(हि.स)।मध्यप्रदेशराज्यस्य मन्दसौरनगरे अद्य (सोमवासरे) भगवातः पशुपतिनाथस्य राजकीययात्रा महोत्सवपूर्वकं आयोजितव्या अस्ति। अस्मिन् धार्मिके उत्सवे राज्यस्य मुख्यकार्यकारीनायकः डॉ. मोहनयादवः अपि सहभागं करिष्यति। मुख्यनायकस्य आगमनं दृ
भगवान पशुपतिनाथ मंदिर


भोपालम्, अगस्तमासः 04(हि.स)।मध्यप्रदेशराज्यस्य मन्दसौरनगरे अद्य (सोमवासरे) भगवातः पशुपतिनाथस्य राजकीययात्रा महोत्सवपूर्वकं आयोजितव्या अस्ति। अस्मिन् धार्मिके उत्सवे राज्यस्य मुख्यकार्यकारीनायकः डॉ. मोहनयादवः अपि सहभागं करिष्यति। मुख्यनायकस्य आगमनं दृष्ट्वा स्थानीयप्रशासनं पूर्णतया सज्जीकृतं जातम्। मन्दसौरजनपदाधिकारिण्या अदितिगर्गया निवेदितं यत्, मुख्यकार्यकारीनायकस्य आगमनाय च भगवतः पशुपतिनाथस्य यात्रायै च सर्वाः आवश्यकाः व्यवस्थाः सम्पन्नाः। प्रशासनं यात्रायाः निर्विघ्नं सञ्चालनं सुनिश्चितुं पूर्णतया तत्परम् अस्ति।

गौरवविषयः अयम् यत् मन्दसौरनगरे शिवनानद्याः तटे स्थितं भगवतः पशुपतिनाथस्य देवालयं प्रख्यातं दृश्यते। एषः देवालयः भगवानशिवस्य अष्टमुखशिवलिङ्गेन प्रसिद्धः अस्ति, यः लिङ्गः स्वप्रकारेण विश्वे एकमेव अस्ति। परम्परया श्रावणमासस्य अन्त्ये सोमवारे भगवतः पशुपतिनाथस्य राजमार्गेण शोभायात्रा आयोज्यते।

जनपदाधिकारिण्या अदितिगर्गया उक्तं यत् यात्रायाः सन्दर्भे समग्रे नगरे यानवहनव्यवस्थायाः विशेषः परिवर्तनः कृतः। अस्मिन् काले दशसंख्याङ्कनगरेण प्रतापगढ्-सेतुं प्रति च तस्मात् 'कोट्-घाटि'मार्गं यावत्, समस्तं स्थूलयानप्रवाहं (मोटरयानानि, यानयानानि च) प्रतिबद्धम् भविष्यति। प्रतापगढात् मन्दसौरं प्रति यानयात्रा करणीया तर्हि नूतनखेत्रेण पन्था ग्राह्यः। समग्रदिने समस्तयानानि — द्विचक्रिकाणि, त्रिचक्रिकाणि, चतुरचक्रिकाणि च — महान् सेतुस्थले निषिद्धानि भविष्यन्ति।

भगवतः शोभायात्रायाः समये निश्चितमार्गाः अवरुद्धाः भविष्यन्ति, अन्येषु मार्गेषु यानानि अपसारितानि भविष्यन्ति।दर्शनार्थिनः प्रति अपि प्रशासनस्य निवेदनम् अस्ति यत् ते स्वस्य यानानि — चन्द्रपुरायाः नूतनवाहनविरामस्थले लघुसेतुनद्याः पार्श्वमार्गे च — स्थापयन्तु ।यात्रायाः कारणेन नगरनिवासिनः प्रति अपि याचना यत् ते निर्धारितमार्गानाम् एवं नियमानां पालनं कुर्वन्तु, यथाऽकस्मिन्नेव प्रकारेण अव्यवस्था न सञ्जायते।

हिन्दुस्थान समाचार / अंशु गुप्ता