Enter your Email Address to subscribe to our newsletters
कोलकाता, 4 अगस्तमासः (हि.स.)।पश्चिमबङ्गराज्यस्य मुख्यामन्त्री ममता बनर्जी महोदयया सोमवासरे महानं गायकं, गीतकारं, सङ्गीतकारं, अभिनेता च किशोरकुमारं प्रति तस्य जयंतीदिने श्रद्धाञ्जलिः समर्पिता।
सा सामाजिकमञ्चे X (पूर्वं ट्विटर्) इत्यस्मिन् लेखितवती —
महानगायकाय, गीतकर्त्रे, सङ्गीतविचक्षणाय, अभिनयकुशलाय च किशोरकुमाराय तस्य जयंतीपर्वणि विनम्रां श्रद्धाञ्जलिं समर्पयामि। सः भारतवर्षे बङ्गालजनसम्भूतप्रतिभायाः यशः-प्रतीकः आसीत्।
किशोरकुमारः, यस्य जन्म मध्यप्रदेशराज्ये खण्ड्वानगरे चतुर्थे अगस्तमासे 1929 तमे संवत्सरे जातम्, भारतीयचलच्चित्रे सङ्गीतजगति च अतीवविविधायाम् बहुप्रतिभायाम् च कलाकाराणां मध्ये गण्यते।
हिन्दीचलच्चित्रक्षेत्रे तस्य योगदानम् अद्यापि अमूल्यम् इति मन्यते। तस्य स्वरः अभिनयशैली च सर्वेषां वर्गाणां दर्शकश्रोतॄणां मध्ये प्रियत्वं प्राप्तवती।
हिन्दुस्थान समाचार